Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१६८॥
क्षिप्त्वा ततस्तत्र पतद्ग्रहं स्व,-मियं तरिर्मेऽस्मि च कर्णधारः । इति ब्रुवंस्तं प्रणुदस्त यष्ट्या, स्वैरं समं क्रीडतु कौतुकेन दृष्ट्वा ततोऽसौ स्थविरनिषिद्धो, विनीतभावाच्च ततो निषिद्धः ।
एवंविधाः स्युर्भुवने कुलीना, विशेषतो राजसुताः प्रकृत्या पादमूले जिनेन्द्रस्य, समेत्य स्थविरास्ततः । निबद्धाञ्जलयो नम्र,-मृर्द्धान इदमृचिरे योऽयं भगवतां शिष्यः, क्रीडत्येवं बहिर्भुवि । कृत्वा कर्मक्षयं मोक्षं, गन्ताऽसौ कतिभिर्भवैः १ । अथ श्रीमान्महावीरः, सुधामधुरया गिरा । स्थविरान् प्रत्युवाचैवं, हे आर्याः ! स्वहितैषिणः ! विनीतविनयोऽस्माकं, विनेयो लघुरप्यसौ । प्रकृत्या भद्रकश्चैषो,-ऽतिमुक्तकमहामुनिः महात्माऽयं महाभागो, महासत्चशिरोमणिः । संसारसागरं तीर्चा, भवेऽस्मिन्नेव सेत्स्यति कर्तुं नैवोचिता निन्दा,-ऽबहेला गर्हणाऽपि वा । युष्माकं च निरीहाणा,-मस्य साधोरतः परम् संगृह्णीतादरेणामुं, मुनि मुनिगुणोत्तरम् । विनयं कुरुतामुष्य, वैयावृत्यं च यत्नतः । ततस्ते स्थविरास्तस्य, विदधुर्विनयादिकम् । साक्षात्तीर्थकृतां वाक्ये, कस्य न स्यादिहादरः? वृद्धास्तं पाठयामासु,-रादराद्विनयान्वितम् । विनीतविनये शिष्ये, किं किं कुर्युर्न सूरयः ? बालोऽप्यथ तथा यत्ना,-दधीते स्म स धीरधीः । यथा बभूव स स्वल्प,-कालेनैकादशाङ्गवित्
॥१६९॥ ॥१७०॥ ॥ १७१ ॥ ॥१७२॥ ॥ १७३ ॥ ॥ १७४ ॥ ॥ १७५ ॥ ॥ १७६ ॥ ॥ १७७॥ ॥१७८ ॥ ॥१७९ ॥
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27