Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra यतिमुक्तक ॥ १० ॥ www.kobatirth.org स पश्चिमं मासकमादधान, स्तपो मुनिः केवलमाप्य मुक्तिम् । तां वीरशिष्यो विजयाङ्गजन्मा, लेभेऽतिमुक्तो मुनिमाननीयः यस्यां न मृत्युर्न जरा न जन्म, न रोग-शोकौ न वियोगशङ्का । न क्लेशलेशो न कलिर्न खेदो, न ग्लानिभावो न पराभवश्च न दुर्जनानां वचनावकाशो, न द्वेषरागौ न कुटुम्बचिन्ता | न चान्तरायो न मृषा न हिंसा, न चारतिर्नैव शरीरपीडा न क्रोध - मानौ न च लोभ-माये, न तृड्-बुभुक्षे न मदो न निद्रा । न दैन्य-याचे न हसो न निन्दा, नाज्ञान- मिथ्यात्व- मनोभवाच न संशयो वस्तुनि नो जडत्वं न दौर्मनस्यं न दरिद्रता च । न राज- चौरादिभयं न तापो, नावर्णवादो न पुनर्निवृत्तिः किन्तु - शुद्धं सम्यक्त्वरत्नं स्फुरदतिविशदं दर्शनज्ञानमध्यं, सर्वाकाशप्रदेशप्रचुरतरमहो यत्र सौख्यं समस्ति । वीर्य वीर्यांतरायक्षयजनितमिदं विद्यते वाऽप्यनन्तम्, जीवस्याशेषकर्मप्रचय परिचितिप्रोज्झितस्यामलस्य For Private And Personal Use Only ॥ २०४ ॥ ॥ २०५ ॥ ॥ २०६ ॥ ॥ २०७ ॥ ॥ २०८ ॥ ॥ २०९ ॥ Acharya Shri Kailassagarsuri Gyanmandir चरित्रम् ॥ ॥ १० ॥

Loading...

Page Navigation
1 ... 23 24 25 26 27