Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie अतिमुक्तक चरित्रम् ॥ ॥७॥ SAMSUSMIRROROSTS भमस्तर्हि ययेवं, युष्मभ्यं दापयाम्यहम् । भिक्षा गृहं समायाता,-तिमुक्तो मुनिमब्रवीत ॥ १३४॥ ततोऽङ्मुल्या समादाय, गौतम गणभृद्वरम् । बालोऽसौ मञ्जुलालाप,-चचाल खगृहं प्रति गौतमेन सहायान्तं, संवीक्ष्य तनयं निजम् । तुतोषातिशयेन श्री,-र्माता स्वगृहसंस्थिता पन्दित्वा गौतम दृष्टा, श्रीदेवी प्रत्यलम्भयत् । प्रासुकेनैषणीयेन, प्रधानानेन सादरम् ॥१३७॥ अतिमुक्तोऽपि पप्रच्छ, गौतमं गणभृद्वरम् । यूयं वसथ कुत्रेति, प्रसद्य ब्रूत मे प्रभो! ॥ १३८॥ धर्माचार्याः पुरोधाने, श्रीवीरस्वामिनो मम | विद्यन्ते जगतः पूज्या,-स्तत्र भद्र वसाम्यहम् ॥ १३९॥ भदन्तस्त(न्त ताहि ययेवं, युष्माभिः सार्द्धमेव हि । वीरं वन्दितुमायामी,-त्यत्रवीदतिमुक्तक ॥१४ ॥ गत्वा ततः पुरोधाने, वीरं नत्वाऽतिमुक्तकः । निषसाद महीपीठे, निबद्धाञ्जलिसम्पुट: ॥ १४१॥ ततः श्रीमान्महावीर,-स्तस्याग्रे जिनपुङ्गवः । मुनीनां धर्ममाचख्यौ, दशधाऽपि सविस्तरम् ॥१४२ ॥ तथाहि ॥ धान्तिादेवमार्जवं च सततं मुक्तिस्तपःसंयमः, सत्यं शौचमकिश्चनत्वमतुलं सब्रह्मचर्य तथा । कर्तव्यो यतिनामयं दशविधो धर्मोऽचिरान्मुक्तिदो, दुष्यापं मनुजत्वमाप्य जमति स्वश्रेयसे प्राणिनाम् ॥१४३॥ धुवं नरकपातः स्या-त्पश्चाधवनिपेविणाम् । एतेभ्यस्तु निवृत्तानां, मुक्तिसौख्यं करस्थितम् ॥१४४॥ बालोऽप्वालपीधर्म, श्रुत्वा स्वगृहमागतः । अबोचदतिमुक्तोऽथ, पितरौ विनयान्वितः ॥१४५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27