Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बतिमुक्तक चरित्रम् ॥ विकासिपद्मोघयुतानि सर्वदा, सतां मनांसीव सरांसि रेजिरे ॥४७॥ मम जलै रसितेरमृतोपमै-भवति नीरुगिदं भुवनं सदा । इति शरत्समयो नवकेतकी-विकसनैः प्रमदादिव सिष्मिये ॥४८॥४॥ ईक्षवोऽतिसरलासुकुलीनाः, प्रोन्नताः प्रवरपर्वकदम्बाः । उत्तमा नरगणा इव रेजु-चारवो रसयुजः सुकुमाराः ॥४९ ।। भाति पक्कबदरीवनमुच्चै-विद्रुमारुणफलावलिकान्तम् । पनरागमणिसंहतियुक्तं, कल्पवृक्षवनवत्सुमनोज्ञम् निवासमनोजम ॥५०॥ नीरनूतनयवान्कुरपूराः, स्निग्धसान्द्रमधुराः स्म विभान्ति । माङ्गलिक्यमिव तीर्थकरेऽस्मि-नागते विरचिता हिमलक्ष्म्या अनुभवन्त्यपि भोजनजीर्णता, शयनशमं च दीर्घनिशासु मे । तनुभृतो बलशालिन उच्चकै-रिति हिमरिराजदनारतम् श्यामा लता सितीभूता-प्युद्यानवनमालिका । विकचकुन्दपुष्पौधै-हसन्तीवोपलक्ष्यते ॥ ५३॥ वनं मरुबकेणैतत्कृष्टेनापि सुगन्धिना । शश्चन्मृगमदेनेव, सुरभीक्रियतेतराम् ॥ ५४॥ रोहुलवती वीरुत्पुष्पाणि भ्रमरालयः। सुरभित्वविकासाभ्यां, बन्धुराणि सिषेविरे ॥५५॥ गतपरिमला दुर्गन्धाळ्या भवन्ति विमर्दने, हृत्सुखकृतः शेषतूंनां प्रसूनदलालयः। ममदमनकेनैताभ्योऽन्यादृशेन विजग्यिरे, सुजननिचयेनेवेत्युच्चैर्मुदं शिशिरो दधौ ॐADASACARSHA ॥ ३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27