Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ५९ ॥
इति जिनागमने ऋतवोऽभव-नरपते ! निखिलाः सुमनोरमाः । तनुभृतोऽप्यखिला मुदमादधु, जलधराभ्युदये शिखिनो यथा सिंहासनं रत्नमयं च पादुका, -द्वयं विहायाञ्जलिशालिमस्तकः । विधाय चित्ते नृपतिर्जिनेश्वरं, प्रमोदफुल्लो न (न) यनो ननाम तम् प्रहृष्टचेताः परितुष्टिदान, मुद्यानपालाय ददौ जि(ज) नेन्द्रः । हिरण्यमिच्छाच्छिदुरं महेच्छो, दारिद्र्यहंता हि नृपप्रसादः श्रीजिनाधिपतिवन्दनोचिते, पर्यवस्त सदशे अखण्डिते । भूपतिर्विशदनव्यवाससी, कौमुदीन्दुकरनिर्मिते इव ॥ ६० ॥ जात्यरुक्ममय मौलिराहितो, मस्तके नृपति शास्म (नरपतेः स्म ) शोभते । प्राज्यवर्यमणिरश्मिसञ्चय, - द्योतिताम्बरपथोंऽशुमानिव आमुचच्छ्रवणयोर्नराधिपः, शातकुम्भमयकुण्डलद्वयम् । मौक्तिकांशुनिचितं वचः सुधा, -कुण्डयुग्ममिव पार्श्वतः स्थितम् कान्तकण्ठतललम्बितायता, तारहारलतिकाऽवनीपतेः । तद्वपुर्लवणिमापगापयः - फेनराजिरिव शोभतेतराम्
एवमादिबहुरत्नभूपणै, -भूषितो विजयभूपतिर्बभौ । अर्थिकल्पितफलप्रदोदयः, कल्पवृक्ष इव जङ्गमः क्षितौ
For Private And Personal Use Only
॥ ५७ ॥
।। ५८ ।।
॥ ६१ ॥
।। ६२ ।।
॥ ६३ ॥
॥ ६४ ॥
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27