Book Title: Atimuktakmuni Charitram
Author(s): Purnabhadra Gani
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४०॥ २
॥४१॥
॥ ४२ ॥
॥४३॥
NECRASADCASCARSHAN
इति निदाघऋतौ( तू ) रमणीयता, समगमद्वहुपुष्पविकासनैः नृत्यं सदा विदधतः सुमनोमनोज्ञं, केकायितं विदधिरे सुतरां मयूराः। धर्मोपदेशनरवं जिननायकस्य, श्रुत्वेव वारिधरगर्जितशकिचित्ताः विश्वन्धराऽभवदपूर्वपुरुप्रशस्य-सस्यप्रसूनफलसश्चयरोचमाना । नीलत्तमालदलितालविशालशाल-वंशीप्रवालकलिता हरितालिकान्ता गन्धोधुरं विकसितप्रचुरप्रसूनम् , सत्केतकीवनमलं विमलं चुचुम्बुः । सौरभ्यलुभ्यदलयो मधुरं रणन्त-स्त्यक्त्वाऽन्यपुष्पनिकरं मकरन्दमुक्तम् अस्मत्प्रसन्ने भुवने यथा भवे-दुर्मिक्षशान्तिन तथेतरतुषु । इतीव वर्षा अभवन्मनोरमा, धाराकदम्बप्रमुखैर्महीरुहै। निष्पन्नशाल्यादिकणादनेन खे, पुष्टाङ्गकाः कीरपरम्परा वभुः । बद्धा जिनेन्द्रागमने प्रहृष्टया, शरच्छ्यिा वन्दनमालिका इव स्फूर्जत्करस्तारतरोडुभिर्वृतः, कर्पूरपारी विशदः सुधाकरः। बमार शोभा भ्रमतः करेणुभि,-वृतस्य खे निर्जरराजदन्तिनः अलब्धमध्यानि परैस्तु सर्वधाऽ-न्तरीक्षवभिःकलुषाणि सन्ततम् ।
*HARASRHARSHAN
॥४४॥ ३॥
॥४६॥
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27