Book Title: Atimuktakmuni Charitram Author(s): Purnabhadra Gani Publisher: Jinduttasuri Gyanbhandar View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बतिमुक्तक चरित्रम्॥ ॥१ ॥ ESSAGENCCCASSAGES विकसमध्यपचास्या, नीलोत्पलदलेक्षणाः । लावण्योल्वणकल्लोल-मालामिः सुमनोहरा: ॥१०॥ अनेकविभ्रमाकीर्णा, मनोरमपयोधराः । सरस्य इव सम्पूर्णाः, कामिन्यस्तत्र रेजिरे ॥११॥ युग्मम् ।। स्वर्णरूप्यमयैस्तत्र, विप्रेजे कपिशीर्षकैः। प्रोऽकश्वेतरुग्बिम्बै-यथाद्रिर्मानुषोत्तरः ॥ १२॥ तस्मिंश्च पुण्डरीकाख्यः, सत्यभामापरिस्कृतः । साम्राज्यं पालयामास, भूपतिर्विजयाभिधः . ॥१३॥ बभूवोर्वीपतेस्तस्य, वल्लभाऽत्यन्तवल्लभा । आख्यता(आख्यातः) श्रीरिति ख्याता, प्रेयसीधीहरेरिव ॥१४॥ सर्वलक्षणसम्पूर्ण, सुखं सुतमस्त सा । मकरध्वजसङ्काशं, रूपलावण्यसम्पदा अतिमुक्तकनामानं, तरुं पुष्पमनोहरम् । सुप्ते(स्वप्ने)ऽस्मिन् दृष्टवत्यम्बा, गर्भस्थे पुण्यशालिनि ततस्तदनुसारेण, वान्धवार्चनपूर्वकम् । अतिमुक्तक इत्याख्यां, स्वसूनोर्विदघे पिता ॥१७ ।। युग्मम् ।। षड्वर्षः पञ्चधात्रीभि-लाल्यमानोऽतिमुक्तकः । कौमुदीन्दुरिवानन्द-दायी पित्रोरजायत अन्यदा श्रीमहावीरो, भव्याम्भोजदिवाकरः । स्वपादैः पावयन्नुवीं, बहिरुद्यानमाययौ ॥१९॥ कथम् १ ॥ छत्रेण वृत्तेन नभःस्थितेन, विराजमानो(नः) शरदभ्रधाम्ना । विलंबिमुक्ताफलमालिकेन, सुधांशुनेवायतभानुकेन ॥२०॥ व्योमस्थितेनेन्दुकरप्रभेण, प्रवीज्यमानश्चमरद्वयेन । गङ्गापगासिन्धुमहाश्रवन्ती-स्रोतोयुगेनेव निषेव्यमाणः ॥२१॥ जात्याष्टापदपादपीठपटुना सिंहासनेनोच्चकै-ज्योतिष्कालयविभ्रमेण जगतामाश्चर्यमुल्लासयन् । नानावर्णमणिप्रभासमुदयैर्द्वन्धेन्द्रबाणासन-वातेन स्फटिकोपलेपरचितेनाकाशसंचारिणा ॥२२॥ ॥१॥ For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27