Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 262
________________ अनुबन्ध Appendix पुस्तकान्तर्गत तारकाङ्कित ( * चिह्न वाले ) वाक्यों की मूल संस्कृत प्रथमोऽशः अभ्यास--४ ३-सर्वमुत्यादि भङ्गुरम् / १३-बोद्धारो मत्सरग्रस्ताः। १५-गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् // १६-पापा ऋतुमती कन्या पापो राजा निरक्षरः / पापं व्याधकुलं हिंस्र पापो विप्रश्च सेवकः // १७-कला शीध्रा जरा पुंसां शीघ्रो मृत्युश्च दुस्तरः। यथा गिरिनदोस्रोतः शीघ्र वर्षासमुद्भवम् // अभ्यास-५ ६-दिष्टया सोऽयं महाबाहुरञ्जनानन्दवर्धनः / यस्य वीर्येण कृतिनो वयं च भुवनानि च // - अभ्यास-६ . .. ६-अविवेकः परमापदां पदम् / ७-पदमापदि माधवः / ८-गुणाः पूजास्थानं गुरिणषु न च लिङ्ग न च वयः। १२-मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधः। १३-कृताः शरव्यं हरिणा तवासुराः। शरासन तेषु विकृष्यतामिदम् / १४-सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरपप्रवृत्तयः / अभ्यास-७ 8-( रामः ) क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोषस्य गुप्त्यै। .कातयं केवला नीतिः शौयं श्वापदचेष्टितम् / . . . . . . . . . अभ्यास-८ .. १-उर्वशी सुकुमारं प्रहरणं महेन्द्रस्य, अलङ्कारः स्वर्गस्य, प्रत्यादेशो रूपगवितायाः श्रियः / ८-अनिर्वेदः श्रियो मूलमनिवेदः परं सुखम् / १०-वरमेको गुणी; पुत्रो न च मूर्खशतान्यपि / एकश्चन्द्रस्तमो हन्ति न च तारासहस्रकम् / / १४-सुवर्णपिण्डः खदिराङ्गारसवणे कुण्डले भवतः /

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278