Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 276
________________ ( 225 ) चतुर्थोऽशः अभ्यास ४-श्वस्त्वया सुखसंवित्तिः स्मरणीयाऽधुनातनी। इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् / ५-सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् / ६-परायत्तः प्रीतेः कथमिव रसं वेत्तु पुरुषः। १०-विप्रकृतः पन्नगः फणां कुरुते / १२-मितं च सारं च वचो हि वाग्मिता / अभ्यास-२ १२-तीर्थान्मयाऽभिनयविद्या शिक्षिता / दत्तप्रयोगश्चास्मि। १४-प्रर्थानामोशिषे त्वं वयमपि च गिरामीश्महे यावदर्थम् / अभ्यास-४ ८-भगवते च्यवनाय मां प्रणिपातय / अभ्यास-५ ३–सुहृज्जनसंविभक्तं हि दुःखं विषह्यवेदनं भवति / मम्यास-७ ५-क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति / क्षतात् त्रायत इत्यर्थे चत्रशब्दो भुवनेषु रूढः / ८-भूष्णु वै सत्यम् (काठक)। अभ्यास-८ १-यथा गवां सहस्रषु वत्सो विन्दति मातरम् / तथा पूर्वकृतं कर्म कर्तारं प्रतिपद्यते // ६-न ह्य त्पथप्रस्थितः कश्चिद् गन्तव्यं स्थानं गतः / अभ्यास-६ १-रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः / ५-अनिर्वेदप्राप्याणि श्रेयांसीति नात्मानं पूर्वाभिरसमृद्धिभिरवमन्येत। ६-अहो परावृत्तभागधेयानां दुःखं दुःखानुबन्धि / ८-अयं पटः सूत्रदरिद्रतां गतः / . अभ्यास-२२ ___-वसामेहापरां रात्रि बलवान्मे परिश्रमः / ६-गुरुनुपद्रवांस्त्वरमाणश्चिकित्सेत्, जघन्यमितरान् / (चरके सूत्र० 3 / 17) / १०-तस्य चेत्केशलोमान्यायम्यमानानि प्रलुच्येरन् न चेद्वेदयेयुस्तं परासुरिति विद्यात् (चरके इन्द्रिय० 3 / 6) / 15

Loading...

Page Navigation
1 ... 274 275 276 277 278