Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 274
________________ ( 223 ) ११-प्रायः समानविद्याः परस्परयशःपुरोभागा भवन्ति / १२-तृणेनापि कार्य भवतीश्वराणां किमङ्ग वाग्घस्तवता नरेण / अभ्यास-१५ १-परुद्भधान्पटुरासीदेषमस्तु पटुतरः / ६-यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति / तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च // १०-कोद्धा वेद यच्छ्वो भविता (श्रीगान्धिचरिते) / १६-नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् / १६-यथा यथा हि पुरुषः शास्त्रं समधिगच्छति / तथा तथा विजानाति विज्ञानं चास्य रोचते // अभ्यास-१६ . . १-प्राप्ते तु षोडशे वर्षे पुत्र मित्रवदाचरेत् / क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः / ४-यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता / एकैकमप्यनय किमु यत्र चतुष्टयम् // ५-वैदेशिकोस्मीति पृच्छामि कोऽसौ राष्ट्रिय इति / ६-न खलु तामभिक्रुद्धो गुरुः / ११-एकमेव वरं पुंसामुत राज्यमुताश्रमः / १७-प्रोमित्युच्यताममात्यः / अभ्यास-१७ १-जयसेने ! ननु समाप्तकृत्यो गौतमः / अथ किम् ? ३-अपि जीवेत्स ब्राह्मणशिशुः ? -हन्त ते कथयिष्यामि दिग्या ह्यात्मविभूतयः (विभूतीः) / ६-प्रार्य, उरभ्रसम्पातं पश्यामः / मुर्धा वेतनदानेन किम् / ११-मया नाम मुग्धचातकेनेव शुष्कघनजिते गगने जलपानमिष्टम् / १२-निर्धारितेथे लेखेन खलूक्त्वा खलु वाचिकम् / १६-बाढं ब्रवीषि, अनियन्त्रितत्वाते तुण्डस्य / २०-माशीविषो वा संक्रुद्धः सूर्यो वाऽभ्रविनिर्गतः / भीमोन्तको वा समरे गदापाणिरदृश्यत // अभ्यास-१८ - ३-उपानद्गूढपादस्य नर्नु चर्मावृतेव भूः / तपोधनानां हि तपो गरीयः / अभ्यास-१६ १-सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः / प्रच्छायंसुलभ

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278