Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd
View full book text
________________ ( 221 ) १४-नास्ति सत्यात्परो धर्मो नास्त्यनृतात्पातकं परम् / १७-संशप्तकास्तु समयात्संग्रामादनिवर्तिनः / अभ्यास-५ - २--निशामय तदुत्पत्ति विस्तराद गदतो मम / ३-त्वं लोकस्य वाल्मीकिः मम पुनस्तात एव / ४-तस्मै कोपिष्यामि यदि तं प्रेक्षमाणाऽऽत्मनः प्रभविष्यामि / ५-कच्चिद्भर्तुः स्मरसि सुभगे त्वं हि तस्य प्रियेति / ६-अल्पस्य हेतोबहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् / ८-कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् / को विदेशः सविद्यानां कः परः प्रियवादिनाम् // ११तेषामाविरभूद् ब्रह्मा सर्वलोकपितामहः / १६-पुरतः कृच्छकालस्य धीमाजागति पूरुषः / अभ्यास-६ . -चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुंजरम् / केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः / / अभ्यास-७ २-प्रलमुपालम्भेन / पत्तने विद्यमाने ग्रामे रलपरीक्षा। ३-इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन / ४-पोरवे वसुमती शासति कोऽविनयमाचरति प्रजासु ? ५-अभिव्यक्तायां चन्द्रिकायां किं दीपिकापौनरुक्त्येन / ६-जीवत्सु तातपादेषु नवे दारपरिग्रहे। मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः // ८-लतायां पूर्वलूनायां प्रसूनस्यागमः कुतः / ६-विपदि हन्त सुधापि विषायते / 14 गते भीष्मे हते द्रोणे कर्णे च विनिपातिते। पाशा बलवती राजन् शल्यो जेष्यति पाण्डवान् // अस्यास-८ १-नन्दाः पशव इव हताः पश्यतो राक्षसस्य / ७-तस्मिन् जीवति जीवामि मते तस्मिन्नपि म्रिये / १२-पाः ! कोऽयं मयि स्थिते चन्द्रगुप्तमभिभवितुमि. च्छति / १६-एष पश्यतामेव एनं यमसदनं नयामि / अभ्यास-६ १-यमेवेष वृणुते तेन लभ्यस्तस्यैष प्रात्मा विवृणुते तनुं स्वाम् / ३विषवृक्षोपि संवर्ध्य स्वयं छेत्त मसाम्प्रतम् / ७-हन्ति नोपशयस्थोऽपि शयालुमंगयुमृगान् /

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278