Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 271
________________ ( 220 ) अभ्यास-४७ . २-प्रवर्ततां प्रकृतिहिताय पार्थिवः / ८-यद् गत्वा न निवर्तन्ते तद्धाम परमं मम / -चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च / - अभ्यास-४८ ६-यल्लघु तदुत्प्लवते यद्गुरु तन्निषीदति / ११–उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् / १३-अनुगन्तुं सतां वर्त्म यदि कृत्स्नं न शक्यते / स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति // अभ्यास-४६ १२-विनिश्चेतु शक्यं न सुखमिति वा दुःखमिति वा / तृतीयोऽशः . . अभ्यास-१ . १०-अन्वर्जुनं धानुष्काः। उप पाणिनि वैयाकरणाः / १२-विना वातं विना वर्ष विद्य त्प्रपतनं विना / विना हस्तिकृतान्दोषान्केनेमो पातितो द्रुमौ // १४-अर्थप्रतिपत्तिमन्तरेण प्रवृत्तिसामथ्यं न / १५-मामन्तरेण किंनु चिन्तयति गुरुरिति चिन्ता मां बाधते / १८-नाना नारी निष्फला लोकयात्रा। (अन्यत्राप्युक्तम्)-न गृहं गृहमित्याहुगृहिणी गृहमुच्यते / अभ्यास-२ १-शशिना सह याति कौमुदी सह मेधेन तडित्प्रलीयते / ५-दूरीकृता खलु गुणैरुद्यानलता वनलताभिः / ११-सहस्र रपि मूर्खाणाम् एकं क्रीणीत पण्डितम् / १२-हिरण्येनार्थिनो भवन्ति राजानः, न च ते प्रत्येकं दण्डयन्ति / अभ्यास-३ १-परित्राणाय साधूनां विनाशाय च दुष्कृताम् / धर्मसंस्थापनार्थाय संभवामि युगे युगे // ७-उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये / १०-अलमिदमुत्साहभ्रशाय भविष्यति / अभ्यास-४ १-प्राचार्याधीनो भवान्यत्राधर्माचरणात् / ११-स्वार्थात् सतां गुरुतरा पणयिक्रियैव / 12. अभिमन्युरर्जुनतः प्रति प्रद्युम्नश्च कृष्णात् प्रति /

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278