Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 269
________________ ( 218 ) अलघि कपिनाप्यसौ सुखमतारि शाखामृगैः .. .. क्व नाम वसुधापते तव यशोनिधिः क्वाम्बुधिः / / अभ्यास-३३ ५-अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् / अभ्यास-३४ १-जघान कंसं किल वासुदेवः। -बहु जगाद पुरस्तात् तस्य मत्ता किलाहम् / १२-व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवंगा दिशः सस्वनुश्च / चचालेव चोर्वी पपातेव सा द्यौर्बलं राक्षसानां भयं चाविवेश / अभ्यास-३५ ., ६-अनुभवति हि मूर्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् / १५-त्रिः पक्षस्य केशश्मश्रुलोमनखान् संहारयेत् / ___ केन्यास-३६ .. १-व्यतिषजति पदार्थानान्तरः कोपि हेतुर्नहि बहिरुपाधीन् प्रीतयः संश्रयन्ते / अभ्यास-३७ १-मनुष्याणां सहस्रषु कश्चिद्यतति सिद्धये / यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः // १२-अकारणद्विषः कांश्चित्परार्थनोदरम्भरीन् यो जिगीषति हार्दैन स वाचां विषयोऽस्ति नः / / (श्रीगान्धिचरिते)। __ अभ्यास-३८ २-यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः / ३-विव. आता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् / ४-हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम् / व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितु कुरुते मनीषाम् // ५-सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृत्तयेव / ६-अन्येद्य रात्मानुचरस्य भावं जज्ञासमाना मुनिहोमधेनुः / .....''गौरीगुरोगह्वरमाविवेश // ७-मल्लिनाथ: कविः (सोऽयं) मन्दात्मानुजिघृक्षया / व्याचष्टे कालिदासीयं काव्यत्रयमना.

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278