Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd
View full book text
________________ ( 216 ) अभ्यास-१६ ७-उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति / __ अभ्यास-१७ ___५-अपि ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि / ७-उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः / ८-तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् / ६-प्रकृति यान्ति भूतानि निग्रहः किं करिष्यति। १३-उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिविपुला च पृथ्वी / अम्यास-२० -- १-गृहाण शस्त्रं यदि सर्ग एष ते / २-शिष्यस्तेहं शाधि मां त्वां प्रपन्नम् / ३-शकुन्तले, प्राचारं तावत्प्रतिपद्यस्व / -तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया। १५-तीर्थोदकं च समिधः कुसुमानि दर्भान्, स्वरं वनादुपनयन्तु तपोधनानि / अभ्यास-२१ .१-स्वं नियोगमशून्यं कुरु / ८-उत्तिष्ठत जागृत प्राप्य वरान्निबोधत / अभ्यास-२२ ____२-किं कुपिताऽसि / ६-प्रवर्ततां प्रकृतिहिताय पर्थिवः / सरस्वती श्रुतिमहती महीयताम् / ८-मान्यान्मानय रिपूनप्यनुनय / १६-श्वेतकेतो ! वस ब्रह्मचर्यम् / न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति / अभ्यास-२४ ३-यः प्रीणयेत्सुचरितैः पितरं स पुत्त्रः / ४-स सुहृद् व्यसने यः स्यात् ५-लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत् / प्राप्ते तु षोडशे वर्षे पुत्त्रे। मित्रवदाचरेत् / ६-सत्यं ब्र यात् प्रियं ब्रयान्न ब्र यात्सत्यमप्रियम् / १७–त्वया वयं मघवन्निन्द्र शत्रनभिष्याम महतो मन्यमानान् (ऋक्)। १८-प्रत्यक्शिरा न स्वप्यात् /

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278