Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 266
________________ ( 215 ) अभ्यास-२ १-अद्यापि नोज्झति हरः किल कालकूट कूर्मो बित्ति धरणीं खलु पृष्ठकेन / अम्भोनिधिर्वहति दुर्वहवाडवाग्निमङ्गीकृतं सुकृतिनः परिपालयन्ति // ५-पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि / ८-य प्रात्मनापत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत / १०-स्वं कञ्चुकमेव निन्दति प्रायः शुष्कस्तनी (पीनस्तनी) नारी / १२-अमी भावा यतात्मानमपि स्पृशन्ति / 14 स्फुरति मे सव्येतरो बाहुः कुतः फलमिहास्य / १६-एकः खलु'महान्दोषः / ममाहारः सुष्ठु न परिणमति, सुप्रच्छदनायां शय्यायां निद्रां न लभे। अभ्यास-३ १-नक्षत्रं दृष्ट वा वाचं विसृजति / ३-अनपत्ये मूलपुरुषे मृते सति तस्य ऋक्थं राजगामि भवति (तस्य सम्पदो राजानमुपतिष्ठन्ति)। ८-पश्य लक्ष्मण चम्पायां बकः परमधार्मिकः / शनैः शनैः पदं धत्ते जीवानां वधशङ्कया / १०-नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः / ११-यत्र नार्यस्तु पूज्यन्ते रमन्तै तत्र देवताः / जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः / तानि कृत्वाहा तानीव विनश्यन्ति समन्ततः // अभ्यास-४ १-शब्दं नित्यमातिष्ठन्ते वैयाकरणाः / ४-भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः / तीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे // ५-लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः / ७-सकृदंशो, निपतति सकृत्कन्या प्रदीयते / ८चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः / न शाले: स्तम्बकरिता वन्तुर्गुणमपेक्षते // १५-नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते, नहि मृगाः सन्तीति यवा नोप्यन्ते / . .... अभ्यास-५ , ... . . १३-यस्य सिध्यत्ययत्नेन शत्रुः स विजयी नरः / य एकतरतां गत्वा विजयी विजित एव सः // १५-अशक्योऽय व्यधरस्याः / विनष्टा नामेयमिति मन्तव्यम् / नास्याः प्रत्यापत्तिरस्ति / / अम्यास-६ . १-याच्या हि पर्यायो मरणस्य किमिदानीं परान्नेनात्मानं यापयामि / ७-न त्वहं कामये राज्यं न स्वर्ग नापुनर्भवम् / कामये दुःखतप्तानां प्राणिनामातिनाशनम् //

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278