Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 268
________________ ( 217 ) अभ्यास-२५ १-कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये / ४-न तत्परस्य विदधीत प्रतिकूलं यदात्मनः / ५-सर्बस्माज्जयमन्विच्छेत्पुत्रादिच्छेत्पराजयम् / ८-एतद्देशप्रसूतस्य सकाशादग्रजन्मनः / स्वं स्वं चरित्रं शिक्षेरन्पृथिव्यां सर्वमानवाः // १०-अनेन रथवेगेन पूर्वप्रस्थितं वैतनेयमप्यासादयेयम् / ११आहूतो न निवर्तेत तादपि रणादपि / __ अभ्यास-२६ ५-विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया / ७-तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया / ८-अहं हि वचनाद्राज्ञः पतेयमपि पावके / भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे। . अभ्यास-२७ १३-यदि सुरभिमवाप्स्यस्तन्मुखोच्छ्वासगन्धं तव रतिरभविष्यत्पुण्डरीके किमस्मिन् / अभ्यास-२६ २०-वाणी काणभुजीमजीगणदवाशासोच्च वयासिकीमन्तस्तन्त्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत् / वाचामाचकलद्रहस्यमखिलं यश्चाक्षपादस्फुरां लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः // मल्लिनाथः कविः सोऽयं दुर्व्याख्याविषमूर्छिताः / कालिदासकृतीयाचष्टे / ... अभ्यास-३० ७-प्रपामसोमममृता अभूम (ऋक्) / १४-येयं पौर्णमास्यतिक्रान्ता स तस्यामग्नीनाधीत / अभ्यास-३१ 11 क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते / १२-मा भ्राता भ्रातरं द्विक्षन्मा स्वसारमुत स्वसा (अथर्व०)। अभ्यास-३२ १०-अमन्थि मुरवरिणा पुनरमायि मर्यादया - अहावि मुनिना मुखे वशमनायि लङ्कारिणा।

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278