Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd
View full book text
________________ ( 216 ) कुलम् // १२-इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः / १३-कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः (यजुः)। अभ्यास-३६ २-प्रभवति हि तातः स्वस्य कन्यकाजनस्य / ५-हिमवतो गङ्गा प्रभवति / अभ्यास-४० १०-प्रोदनस्य पूर्णाश्छात्रा विकुर्वते। ११-विकुर्वते सैन्धवाः (साधुदान्ताः शोभनं वल्गन्तीत्यर्थः) / १७-रोहिण्यां छन्दांस्युपाकुर्यात् / अभ्यास-४१ ३-समिधमाहर सौम्य, उप त्वा नेष्ये / ६-नहि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः / ८-पैतृकमश्वा गर्तमर्नुहरन्ते। १६-कथं कार्यविनिमयेन मयि व्यवहरत्यनात्मज्ञः / 20 तथापि राजपरिग्रहोऽस्य प्रधानत्वमुपहरति / अभ्यास-४२ ... ४-संयोगा विप्रयोगान्ताः / १३-यथा खनन खनित्रेण नरो वार्यधिगच्छति / तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति // ... अभ्यास--४३ .२-यावत्स्थास्यन्ति गिरयः सरितश्च महीतले / तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥४-स्थाने सा देवीशब्देनोपचर्यते / १७-तत्र (किल विराधदनुका बन्धादयोऽभिचरन्ति / १८-पुत्राः पितनत्यचरन् नार्यश्चात्यचरन्पतीन् / अभ्यास-४४ १७-कस्यां कलायामभिविनीते स्थः / १६-सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः / अभ्यास-४६ २-क्षते प्रहारा निपतन्त्यभीक्ष्णम् / ३-विवेकभ्रष्टानां भवति विनिपातः शतमुखः / ७-आपातरम्या विषयाः पर्यन्तपरितापिनः /

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278