Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 277
________________ ( 226 ) अभ्यास-२३ ३-ज्ञानवतापि नात्यर्थमात्मनो ज्ञाने विकस्थितव्यम / ४-कृत्स्नो हि लोको बुद्धिमतामाचार्यः शत्रुश्चाबुद्धिमताम्. (चरके)। १६-मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम् / प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधा / / १७-ते किञ्चिस्ववशात्कुर्वन्ति किंचित्कर्मवशात् / / अभ्यास-२४ ८-पञ्चर्तवो हेमन्तशिशिरयोः समासेन (ऐ० ब्रा० 111) / ६-प्रस्कन्दिकागृहीतस्य भोजनं विषम् / १४-प्रादाय मार्गशीर्षाच्च द्वौ द्वौ मासावृतुः स्मृतः / अभ्यास-२५ २-शूरबाहुषु लोकोऽयं लम्बते पुत्त्रवत्सदा / ८-न चापि पादभाक् कर्णः पाण्डवानां नृपोत्तम / अभ्यास-२६ २-प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति / अभ्यास-२७ त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् / स्वरेण वर्चसा चैव व्यक्ति नोपलक्षये // ६-सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव / -तदलं कालसङ्गन क्रियतां बुद्धिनिश्चयः / १०-प्रातिदत्तं न वर्धेत यावन्न प्रतियाचितम् / १४-कथमाच्छिन्नदर्शनिकाभिरिवास्माभिः रामं खेलति चन्द्रः / १६-हस्तकङ्कणं किं दर्पणे प्रेक्ष्यते / १७-न कंचन मर्मणि स्पृशेत् / १८-आर्य प्रत्युपवेक्ष्यामि यावन्मे सम्प्रसीदति / १६-अनुशिष्याद्धि को नु त्वामपि साक्षात् बृहस्पतिः / २०-स तानि द्रुमजालानि जातानि गिरिसानुषु / पुष्पिताग्राणि मध्येन जगाम वदतां वरः / / अभ्यास-२८ १-धनी वोपगतं दद्यात्स्वहस्तपरिचिह्नितम् (याज्ञ० 1 / 31) / ६-एकसार्थप्रयाताः स्म वयं तत्रैव गामिनः / ७-न चापि दोषेण तथा लोको मन्येत पुरोचनम् / यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति / / ८-कच्चित्कारणिका धर्मे सर्वशास्त्रषु कोविदाः / कारयन्ति कुमारांश्च""(म० भा० सभा० // 34) / / १२-न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः। १५-धतराष्ट्रो महाराजः प्राहिणोद्विदुराय / १७-दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः / तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात / /

Loading...

Page Navigation
1 ... 275 276 277 278