Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 275
________________ ( 224 ) निद्रा दिवसाः परिणामरमणीयाः // १०-बहुवल्लभा हि राजानः श्रूयन्ते / 15. शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः। / अभ्यास-२० २-क्रीड़ालोलाः श्रवणपरुर्गजितैर्भाययेस्ताः / ५-मान्यः स मे स्थावरजंगमानां सर्मस्थितिप्रत्यवहारहेतुः / ११-त्र्यवरा परिषज्ज्ञेया दशपरा च / १२-को विचारः स्वोपकरणेषु / किन्त्वरण्यचरा वयमनभ्यस्तरथचर्याः / अभ्यास-२१ ११-चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य / स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः // अभ्यास-२२ १-वायुर्वे क्षेपिष्ठा देवता। ५-न्याय्यात्पथः प्रविचलन्ति पदं न धीराः / ७–प्रसुर्य वा एतत्पात्रं यच्चक्रधृतं कुलालकृतम् / १२-सौभ्रात्रमेषां हि कुलानुसारि / १३-श्वस्त्वया सुखसंवित्तिः स्मरणीयाऽधुनातनी / अभ्यास-२३ १८-निसर्गशालीनः स्त्रीजनः / अभ्यास-२४ ३-पाश्चर्योऽस्य वक्ता कुशलोऽनुप्रष्टा / १४-वेपथुश्च शरीरे मे त्वक् चैव परिदह्यते / १६-जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः। तानि कृत्याहतानीव विनश्यन्ति समन्ततः // १८-भीमकान्तैनूपगुणैः स बभूवोपजीविनाम् / प्रधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः // १९-समानायां शब्देन चापशब्देन चार्थावगतो शब्देनैवार्थोऽभिधेयो नापशब्दः / अभ्यास-२५ ३-त्रिराचामेदपः पूर्व त्रिः प्रमृज्यात्ततो मुखम् / ११-२२-सुहृदपि न याच्यः कृशधनः / विपद्य च्चैः स्थेयं पदमनुविधेयं च महताम् // २०–मेघोदरविनिर्मुक्ताः कर्पूरदलशीतलाः। शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः //

Loading...

Page Navigation
1 ... 273 274 275 276 277 278