Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 265
________________ [ 214 ] अभ्यास-२८ १-अभिनवं वयोऽसंभृतं मण्डनमङ्गयष्टेः। ३-भीतानि रक्षांसि दिशो द्रवन्ति / ८-कदा (वाराणस्याम्) अमरतटिनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानो लिपुटम् / अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेत्याक्रोशनिमिषमिव नेष्यामि दिवसान् // अभ्यास-२६ ४-स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।-निरुक्तमेनः कनीयो भवति / ७-महिमानं यदुत्कीर्त्य तव संह्रियते वचः / श्रमेण तदशक्त्या या न गुणानामियत्तया // १६-पराञ्चि खानि व्यतृणत्स्वयम्भूः / अभ्यास-३० १-उष्णत्वमग्न्यातपसम्प्रयोगाच्छैत्यं हि यत्सा प्रकृतिलस्य / २-शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः। नियमस्तु स यत्कर्मानित्यमागन्तुसाधनम् // ३-सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः संभावनागुणमवेहि तमीश्वराणाम् / ४-ऋजीषं वा एतद्यः संस्कारहीनः शब्दः / ५-ऋषयो राक्षसीमाहुचिमुन्मत्तदृप्तयोः / सा योनिः सर्ववैराणां सा हि लोकस्य निऋतिः // ६-अमुं पुरः पश्यसि देवदारं पुत्रीकृतोऽसौ वृषभध्वजेन / ६-हृदयं तद्विविक्त यद्भावमन्यच्चलं पलम् / शतकीयाः सहृदया गण्यन्ते कथमन्यथा // १०-स सम्बन्धी श्लाघ्यः प्रियसुहृदसौ तच्च हृदयम् / .... 'महाराजः श्रीमान् किमिव मम नासीद् दशरथः / 11-... तत्पुत्रभाण्डं हि मे / १२-यो ह्य त्सूत्रं कथयेन्नादो गृह्यत / १३-नास्ति सत्यात्परो धर्मः, नास्त्यनृतात्पातकं परम् / १६-अकिञ्चिदपि कुर्वाणः सौख्यदु:खान्यपोहति / तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः / द्वितीयोंऽशः अभ्यास-१ ३-दण्डः शास्ति प्रजाः सर्वाः। ६-सर्वः कान्तमात्मीयं पश्यति / १०(खलः) सर्षपमात्राणि परच्छिद्राणि पश्यति / पात्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति // ११-कुकारुकस्यैकमनुसन्धित्सतोऽपरं च्यवते / १२-प्रोदनस्य पूर्णाश्छात्रा विकुर्वते / १३-सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् / १७-प्रलपत्येष वैधेयः।

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278