Book Title: Anuvad Kala
Author(s): Charudev Shastri
Publisher: Motilal Banarsidass Pvt Ltd

View full book text
Previous | Next

Page 264
________________ [ 213 ] अभ्यास-१८ -कियती पञ्चसहस्री कियती लक्षाऽथ कोटिरपि कियती / औदार्योन्नतमनसां रत्नवती वसुमती कियती // अभ्यास-१६ . ६-अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् / १-(स) हि स्नेहात्मकस्तन्तुरन्तर्मर्माणि सीव्यति / १४-दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः / तथेन्द्रियाणां दह्यन्ते मलाः प्राणस्य निग्रहात् // अभ्यास-२२ १-गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते। अभ्यास-२३ 1 लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् / अभ्यास-२४ ६-भद्रे, ईदृशी प्राणभृतां लोकयात्रा / न शोच्यस्ते सोदर्योऽसुभिर्भर्तुरानृण्यं गतः / ८-प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् / सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः // १०-जपतां जह्वतां चैव विनिपातो न विद्यते / १२अपि शक्या गतिर्जातुं पततां खे पतत्त्रिणाम् / नतु...। १३-न वारयेद् गां धयन्तीम् / १६-गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः। हसन्ति दुर्जनास्तत्र समादधति सज्जनाः // २३-प्रेयो मन्दो (योगक्षेमाद्) वृणीते / अभ्यास-२५ १-शशिना सह याति कौमुदी सह मेधेन तडित्प्रलीयते / ३-संगतं मनीषिभिः साप्तपदीनमुच्यते / अभ्यास-२६ ४-प्रप्रतिसंख्येयमनिबन्धनं प्रेमाणमामनन्ति शास्त्रकाराः। स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धम् / ६-तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः / हेम्नः संलक्ष्यते ह्यग्नो विशुद्धिः श्यामिकाऽपि वा // -ब्रह्म तं निराकरोद्योऽन्यत्रात्मनो ब्रह्म वेद / १६-प्रशीतलोपचारहार्यो दर्पदाहज्वरोष्मा / - अभ्यास-२७ ८-पादाहतं यदुत्थाय मूर्वानमविरोहति / स्वस्थादेवावमानेऽपि देहिनस्तद्वरं रजः // ११-इदपन्धन्तमः कृत्स्नं जायेत भुवनत्रयम् / यदि शब्दाह्वयं ज्योतिरा. संसारं न दीप्यते //

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278