Book Title: Anusandhan 2016 09 SrNo 70
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 9
________________ २ (२) श्रीशान्तिनाथलघुस्तोत्रम् किं कल्पद्रुमसेवया यदि मया शान्तिः श्रितः सर्वदा किं कर्पूरशि (श) लाकया नयनयोर्जातोऽतिथिश्चेदसौ । किं पीयूषपिपासया यदि पि (प ) पे त्वत्कीर्तिवार्तारसो . यद्वाऽन्यैरपि चेन्द्रियप्रियतमैः पर्याप्तमर्थागमैः ॥१॥ सर्वाङ्गसुभगाकारं, कारणं सुखसम्पदाम् । शान्ते ! तव मुखं दृष्ट-मिष्टलाभो बभूव मे, ॥२॥ भुवनानन्दविधात्री, यत्र श्रीः काऽपि निर्भरं वसति । तज्जिनपतिपदकमलं, भवे भवे भवतु मे शरणम् ॥३॥ दानिनां परमो दानी, मुनीनां परमो मुनिः । ज्ञानिनां परमो ज्ञानी, शान्तिः कस्य न शान्तये ॥४॥ स्वामिनामपि यः स्वामी, गुरूणामपि यो गुरुः । देवानामपि यो देवः सेव्यतां शान्तिरेव सः ॥५॥ " ॥ इति श्रीशान्तिलघुस्तोत्रम् ॥ (३) श्रीनेमिनाथलघुस्तोत्रम् परमान्नं क्षुधार्त्तेन, तृषितेन भृतं सरः । दरिद्रेण निधानं वा, मयाऽऽतं नेमिदर्शनम् ॥१॥ अनुसन्धान- ७० निःसीमसौभाग्यमसीमकान्ति, निःसीमलावण्यमसीमशान्तिम् । निःसीमकारुण्यमसीमरूपं, नेमीश्वरं रैवतके नमामि ॥२॥ आलोकेन जिनेन्द्रस्य, दिनेन्द्रस्येव रैवते । तमोमयी निशा नष्टा, जातं सुदिनमद्य मे ॥३॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 170