SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ २ (२) श्रीशान्तिनाथलघुस्तोत्रम् किं कल्पद्रुमसेवया यदि मया शान्तिः श्रितः सर्वदा किं कर्पूरशि (श) लाकया नयनयोर्जातोऽतिथिश्चेदसौ । किं पीयूषपिपासया यदि पि (प ) पे त्वत्कीर्तिवार्तारसो . यद्वाऽन्यैरपि चेन्द्रियप्रियतमैः पर्याप्तमर्थागमैः ॥१॥ सर्वाङ्गसुभगाकारं, कारणं सुखसम्पदाम् । शान्ते ! तव मुखं दृष्ट-मिष्टलाभो बभूव मे, ॥२॥ भुवनानन्दविधात्री, यत्र श्रीः काऽपि निर्भरं वसति । तज्जिनपतिपदकमलं, भवे भवे भवतु मे शरणम् ॥३॥ दानिनां परमो दानी, मुनीनां परमो मुनिः । ज्ञानिनां परमो ज्ञानी, शान्तिः कस्य न शान्तये ॥४॥ स्वामिनामपि यः स्वामी, गुरूणामपि यो गुरुः । देवानामपि यो देवः सेव्यतां शान्तिरेव सः ॥५॥ " ॥ इति श्रीशान्तिलघुस्तोत्रम् ॥ (३) श्रीनेमिनाथलघुस्तोत्रम् परमान्नं क्षुधार्त्तेन, तृषितेन भृतं सरः । दरिद्रेण निधानं वा, मयाऽऽतं नेमिदर्शनम् ॥१॥ अनुसन्धान- ७० निःसीमसौभाग्यमसीमकान्ति, निःसीमलावण्यमसीमशान्तिम् । निःसीमकारुण्यमसीमरूपं, नेमीश्वरं रैवतके नमामि ॥२॥ आलोकेन जिनेन्द्रस्य, दिनेन्द्रस्येव रैवते । तमोमयी निशा नष्टा, जातं सुदिनमद्य मे ॥३॥
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy