SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ जुलाई-२०१६ कुलेषु यादवकुलं, श्लाघ्यं मेरुरिवाऽद्रिषु । नेमिः कल्पद्रुमः पुंसां, यशस्ते सर्वकामदः ॥४॥ य एकवारं गिरनारहारं, नमामि(प्रणौति?) नेमिं सि(शि)रसा स धन्यः । मुहुर्मुहुस्तं प्रणमन् विशेषा-दहं कथं धन्यतमो न गण्यः । ॥५॥ ॥ इति श्रीनेमिनाथलघुस्तोत्रम् ॥ (४) श्रीपार्श्वनाथलघुस्तोत्रम् अभिनवमङ्गलमाला-करणं हरणं दुरन्तदुरितस्य । . श्रीपार्श्वनाथचरणं, प्रतिपन्नो भावतः शरणम् ॥१॥ आयासेन विना लक्ष्मी-विना क्षेपेण वैभवम् । विनैव तपसा सिद्धि-र्जपतां पार्श्वनाम वै ॥२॥ पार्श्वजिन ! शासनं ते, निविडमहामोहतिमिरविध्वंसे । मयि रत्नदीपकल्पं, तनोति तेजो-विवेकाक्षम् ॥३॥ त्वरेथां चरणौ ! जिह्वे !, कुरु स्तोत्रं शिरो ! नमः । हर्षा श्रृं मुञ्चतं दृष्टी !, आ एष परमेश्वरः ॥४॥ भवे भवान्तरे वाऽपि, दु:खे वा यदि वा सुखे । पार्श्वध्यानेन मे यन्तु, वासराः पुण्यभासुराः ॥५॥ ॥ इति पार्श्वनाथलघुस्तोत्रम् ॥ श्रीमहावीरस्वामिलघुस्तोत्रम् कनकाचलमिव धीरं, समुद्रमिव सर्वदाऽपि गम्भीरम् । लब्धभवोदधितीरं, नमामि कामं महावीरम् ॥१॥ दुरितदवानलनीरं, नीरागं भीतिभूमिकासीरम् । सिद्धिसहकारकीरं, करोमि निजमानसे वीरम् ॥२॥
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy