Book Title: Anusandhan 2016 09 SrNo 70
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 10
________________ जुलाई-२०१६ कुलेषु यादवकुलं, श्लाघ्यं मेरुरिवाऽद्रिषु । नेमिः कल्पद्रुमः पुंसां, यशस्ते सर्वकामदः ॥४॥ य एकवारं गिरनारहारं, नमामि(प्रणौति?) नेमिं सि(शि)रसा स धन्यः । मुहुर्मुहुस्तं प्रणमन् विशेषा-दहं कथं धन्यतमो न गण्यः । ॥५॥ ॥ इति श्रीनेमिनाथलघुस्तोत्रम् ॥ (४) श्रीपार्श्वनाथलघुस्तोत्रम् अभिनवमङ्गलमाला-करणं हरणं दुरन्तदुरितस्य । . श्रीपार्श्वनाथचरणं, प्रतिपन्नो भावतः शरणम् ॥१॥ आयासेन विना लक्ष्मी-विना क्षेपेण वैभवम् । विनैव तपसा सिद्धि-र्जपतां पार्श्वनाम वै ॥२॥ पार्श्वजिन ! शासनं ते, निविडमहामोहतिमिरविध्वंसे । मयि रत्नदीपकल्पं, तनोति तेजो-विवेकाक्षम् ॥३॥ त्वरेथां चरणौ ! जिह्वे !, कुरु स्तोत्रं शिरो ! नमः । हर्षा श्रृं मुञ्चतं दृष्टी !, आ एष परमेश्वरः ॥४॥ भवे भवान्तरे वाऽपि, दु:खे वा यदि वा सुखे । पार्श्वध्यानेन मे यन्तु, वासराः पुण्यभासुराः ॥५॥ ॥ इति पार्श्वनाथलघुस्तोत्रम् ॥ श्रीमहावीरस्वामिलघुस्तोत्रम् कनकाचलमिव धीरं, समुद्रमिव सर्वदाऽपि गम्भीरम् । लब्धभवोदधितीरं, नमामि कामं महावीरम् ॥१॥ दुरितदवानलनीरं, नीरागं भीतिभूमिकासीरम् । सिद्धिसहकारकीरं, करोमि निजमानसे वीरम् ॥२॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 170