Book Title: Anusandhan 2009 09 SrNo 49
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
७२
[स्त्रियाम् ]
नपुंसके
एतस्मै
एतस्मात्
एतस्य
एतस्मिन्
[ अकि]
एषा
एताम्, एनाम्
एतया, एनया
एतस्यैः
एतस्याः
एतस्याः
एतस्याम्
एतद्, एतत्
एतद् एतत्
शेषं पुंलिङ्गवत् ।
४ एषक:
एतकम्, एनम् एतकेन, एनेन
एतकस्मै
एतकस्मात्
एतकस्य
एतकस्मिन्
एताभ्याम्
एताभ्याम्
एतयोः, एनयो:
एतयोः, एनयो:
Jain Education International
एते
एते, एने
एताभ्याम्
एताभ्याम्
एताभ्याम्
एतयोः एनयो: एतयोः एनयो:
एते
एते
एतक
एतकौ, नौ
एतकाभ्याम्
एतकाभ्याम्
एतकाभ्याम्
एतकयोः, एनयो:
एतकयोः, एनयो:
अनुसन्धान ४९
For Private & Personal Use Only
एतेभ्यः
एतेभ्यः
एतेषाम्
एतेषु
एता:
एता:, एनाः
एताभि:
एताभ्यः
एताभ्यः
एतासाम्
एतासु
एतानि
एतानि
एतके
एतकान्, एनान्
एतकैः
१.२.C. प्रतौ एतद् रूपं नास्ति ।
३. C. प्रतौ प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति ।
४.
एषक: एतकौ सर्वकवत् परं द्वितीया-टा- ओसि विशेषः एतकम् एनम्, एतकौ एनौ, एतकान् एनान्, एतकेन एनेन, एतकयोः एनयो: C. I
एतकेभ्यः
एतकेभ्यः
एतकेषाम्
एतकेषु
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186