SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७२ [स्त्रियाम् ] नपुंसके एतस्मै एतस्मात् एतस्य एतस्मिन् [ अकि] एषा एताम्, एनाम् एतया, एनया एतस्यैः एतस्याः एतस्याः एतस्याम् एतद्, एतत् एतद् एतत् शेषं पुंलिङ्गवत् । ४ एषक: एतकम्, एनम् एतकेन, एनेन एतकस्मै एतकस्मात् एतकस्य एतकस्मिन् एताभ्याम् एताभ्याम् एतयोः, एनयो: एतयोः, एनयो: Jain Education International एते एते, एने एताभ्याम् एताभ्याम् एताभ्याम् एतयोः एनयो: एतयोः एनयो: एते एते एतक एतकौ, नौ एतकाभ्याम् एतकाभ्याम् एतकाभ्याम् एतकयोः, एनयो: एतकयोः, एनयो: अनुसन्धान ४९ For Private & Personal Use Only एतेभ्यः एतेभ्यः एतेषाम् एतेषु एता: एता:, एनाः एताभि: एताभ्यः एताभ्यः एतासाम् एतासु एतानि एतानि एतके एतकान्, एनान् एतकैः १.२.C. प्रतौ एतद् रूपं नास्ति । ३. C. प्रतौ प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति । ४. एषक: एतकौ सर्वकवत् परं द्वितीया-टा- ओसि विशेषः एतकम् एनम्, एतकौ एनौ, एतकान् एनान्, एतकेन एनेन, एतकयोः एनयो: C. I एतकेभ्यः एतकेभ्यः एतकेषाम् एतकेषु www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy