________________
७२
[स्त्रियाम् ]
नपुंसके
एतस्मै
एतस्मात्
एतस्य
एतस्मिन्
[ अकि]
एषा
एताम्, एनाम्
एतया, एनया
एतस्यैः
एतस्याः
एतस्याः
एतस्याम्
एतद्, एतत्
एतद् एतत्
शेषं पुंलिङ्गवत् ।
४ एषक:
एतकम्, एनम् एतकेन, एनेन
एतकस्मै
एतकस्मात्
एतकस्य
एतकस्मिन्
एताभ्याम्
एताभ्याम्
एतयोः, एनयो:
एतयोः, एनयो:
Jain Education International
एते
एते, एने
एताभ्याम्
एताभ्याम्
एताभ्याम्
एतयोः एनयो: एतयोः एनयो:
एते
एते
एतक
एतकौ, नौ
एतकाभ्याम्
एतकाभ्याम्
एतकाभ्याम्
एतकयोः, एनयो:
एतकयोः, एनयो:
अनुसन्धान ४९
For Private & Personal Use Only
एतेभ्यः
एतेभ्यः
एतेषाम्
एतेषु
एता:
एता:, एनाः
एताभि:
एताभ्यः
एताभ्यः
एतासाम्
एतासु
एतानि
एतानि
एतके
एतकान्, एनान्
एतकैः
१.२.C. प्रतौ एतद् रूपं नास्ति ।
३. C. प्रतौ प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति ।
४.
एषक: एतकौ सर्वकवत् परं द्वितीया-टा- ओसि विशेषः एतकम् एनम्, एतकौ एनौ, एतकान् एनान्, एतकेन एनेन, एतकयोः एनयो: C. I
एतकेभ्यः
एतकेभ्यः
एतकेषाम्
एतकेषु
www.jainelibrary.org