SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ ५१ अकिअसुकः, असको अमुकौ अमुके अमुकम् अमुको अमुकान् अमुकेन अमुकाभ्याम् अमुकैः अमुकस्मै अमुकाभ्याम् अमुकेभ्यः अमुकस्मात् अमुकाभ्याम् अमुकेभ्यः अमुकस्य अमुकयोः अमुकेषाम् अमुकस्मिन् अमुकयोः अमुकेषु स्त्रियाम्असुका, असकौ अमुके अमुकाः अमुकाम्, सर्विकावत् । नपुंसकेअदकः, अमुकम् अमुके अमुकानि अदकः, अमुकम् अमुके अमुकानि ३अदकः अदके अदकानि अदकः अदके अदकानि शेषं पुंलिङ्गवत् । [एतद्शब्दः] एषः एतम्, "एनम् एतौ, “एनौ एतान्, 'एनान् एतेन, एनेन एताभ्याम् एतैः १. असुको वा निपात इति सौ परे त्रिलिङ्गेषु विकल्पेन असुक आदेशः A.B. I ___अकि-- असुकः असुकौ अमुकौ अमुके शेषं सर्वकवत् C.I २. पा० असुको A.B.C.I ३. C. प्रतौ एतानि रूपाणि न सन्ति । ४. त्यदामेनदेतदो [द्वितीया-टौस्यवृत्त्यन्ते सि० २-१-३३] एन A.। एतस्य चान्वादेशे [द्वितीयायां चैन २-३-३७ का०] एन आo A.। ५.६.७. C. प्रतौ एतद् रूपं नास्ति । एतौ एते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy