SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७० अनुसन्धान ४९ अमू २अमून् अमुम् ३अमुना ४अमुष्मै ५अमुष्मात् अमूभ्याम् अमूभ्याम् अमूभ्याम् अमुयोः अमुयोः अमीभिः अमीभ्यः अमीभ्यः अमीषाम् अमीषु अमुष्य ६अमुष्मिन् स्त्रियाम् असौ अमू: अमू अमू अमू: अमूम् अमुया ९अमू अमूभ्याम् अमूभिः “अमुष्य अमूभ्याम् अमूभ्यः अमुष्याः अमूभ्याम् अमूभ्यः अमुष्याः अमुयोः अमूषाम् अमुष्याम् अमुयोः अमूषु नपुंसकेअदः अमूनि अदः १०अमू ११अमूनि शेषं पुंलिङ्गवत् । १. अग्नेरमोऽकारः [२-१-५० का०] A. । २. शसोऽकारः सश्च नोऽस्त्रियाम् [२-१-५२ का०] A.I ३. टा ना [अदोऽमुश्च २-१-५४ का०] A.। ४. अदसः पदे मः [२-२-४५ का०] दस्य म, स्मै सर्वनाम्नः [२-१-२५ का०] A.| ५. डसि स्मात् [२-१-२६ का०] A. ६. ङिः स्मिन् [२-१-२७ का०] A.I ७. टौसोरे [२-१-३८ का०] । ८. सर्वनाम्नस्तु ससवो हुस्वपूर्वाश्च [२-१-४३ का०] स्यै, स्यास्, स्यास्, स्याम् । ९.१०. पा० अमुनी । नामिनः स्वरे [२-२-१२ का०] । ११. घुट्स्व राद् घुटि नुः [२-२-११ का०] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy