________________
सप्टेम्बर २००९
अकि- पूर्वकः स्त्रियाम् पूर्विका नपुंसके सर्वकवत् । एवं पर- अवर - दक्षिण-उत्तर - अपर-अधर - स्व- अन्तरशब्दाः ।
[त्यद्शब्दः ]
श्स्यः
त्यम्
त्येन
त्यस्मै
त्यस्मात्
त्यस्य
त्यस्मिन्
[अदस्शब्दः ]
"असौ
,
त्ये
त्या: सर्वावत् ।
स्त्रियाम् स्या नपुंसके- त्यत्-त्यद् त्ये त्यानि शेष पुंलिङ्गवत् ।
'अकि
पुंसि- ३त्यकः
त्यकौ
त्यकम्
त्यकौ
स्त्रियाम् - "त्यिका
त्यिके
नपुंसके- त्यकत् त्यकद् त्यके त्यकत्,त्यकद् त्यके
" एवं तदपि, यदपि ।
त्यौ
त्यौ
त्याभ्याम्
त्याभ्याम्
त्याभ्याम्
त्ययोः
त्ययोः
Jain Education International
७. उत्वं मात् [ २-३-४१ का०] उत्वम् A
८.
त्य
त्यकान्
त्यिकाः
त्यकानि
त्यकानि
एद् बहुत्वे त्वी [ २-३-४२ का०] एकार ईकार AI
त्ये
त्यान्
त्यैः
अमू
१. A. B. प्रतौ प्रथमायाः द्वितीयायाश्चैव रूपाणि सन्ति ।
२.
पा० केप्रत्यये A. B.
३. C. प्रतौ प्रथमाया एव रूपाणि सन्ति ।
४.
पा० स्यका A.B.C.I
५. पा० त्यद्वत् तद्यज्ञेयौ A. B. I
६. सौ सः [२-३-३२ का०] दस, सावौ सिलोपश्च [२-३-४० का०] सिलोप, अन्तिम औAI अदसो दः सेस्तु डौ [सि० २-१-४३] दकारस्य सकार अनइ डौ B.I
For Private & Personal Use Only
त्येभ्यः
त्येभ्यः
त्येषाम्
त्येषु
सर्ववत् ।
सर्वावत् ।
शेषं पुंलिङ्गवत् ।
'अमी
६९
www.jainelibrary.org