SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ अकि- पूर्वकः स्त्रियाम् पूर्विका नपुंसके सर्वकवत् । एवं पर- अवर - दक्षिण-उत्तर - अपर-अधर - स्व- अन्तरशब्दाः । [त्यद्शब्दः ] श्स्यः त्यम् त्येन त्यस्मै त्यस्मात् त्यस्य त्यस्मिन् [अदस्शब्दः ] "असौ , त्ये त्या: सर्वावत् । स्त्रियाम् स्या नपुंसके- त्यत्-त्यद् त्ये त्यानि शेष पुंलिङ्गवत् । 'अकि पुंसि- ३त्यकः त्यकौ त्यकम् त्यकौ स्त्रियाम् - "त्यिका त्यिके नपुंसके- त्यकत् त्यकद् त्यके त्यकत्,त्यकद् त्यके " एवं तदपि, यदपि । त्यौ त्यौ त्याभ्याम् त्याभ्याम् त्याभ्याम् त्ययोः त्ययोः Jain Education International ७. उत्वं मात् [ २-३-४१ का०] उत्वम् A ८. त्य त्यकान् त्यिकाः त्यकानि त्यकानि एद् बहुत्वे त्वी [ २-३-४२ का०] एकार ईकार AI त्ये त्यान् त्यैः अमू १. A. B. प्रतौ प्रथमायाः द्वितीयायाश्चैव रूपाणि सन्ति । २. पा० केप्रत्यये A. B. ३. C. प्रतौ प्रथमाया एव रूपाणि सन्ति । ४. पा० स्यका A.B.C.I ५. पा० त्यद्वत् तद्यज्ञेयौ A. B. I ६. सौ सः [२-३-३२ का०] दस, सावौ सिलोपश्च [२-३-४० का०] सिलोप, अन्तिम औAI अदसो दः सेस्तु डौ [सि० २-१-४३] दकारस्य सकार अनइ डौ B.I For Private & Personal Use Only त्येभ्यः त्येभ्यः त्येषाम् त्येषु सर्ववत् । सर्वावत् । शेषं पुंलिङ्गवत् । 'अमी ६९ www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy