________________
अनुसन्धान ४९
'एवम्-अन्यतर-इतर-कतर-कतम-यतर-यतम-ततर-ततम-एकतर-एकतम'डतर-डतमौ प्रत्ययौ, अथ तदन्ताः शब्दाः गृह्यन्ते । यथा- कतरः, कतमः, यतरः, यतमः, ततरः, ततमः, एकतरः, सर्वः, सर्वेव। नपुंसके- एकतरम् एकतरे एकतराणि
शेषं पुंलिङ्गवत् । त्वशब्दः सर्ववत् । नेमः नेमौ
५नेमे,नेमाः शेषं सर्ववत् । ६अक्प्रत्यये- नेमकः नेमकी नेमकाः "सिमः सिमौ सिमे, सिमाः । सर्ववत् । “वृतकरणं पूर्वादिगणः समाप्तः ।
पूर्वी
१°पूर्वे, पूर्वाः पूर्वी पूर्वान् पूर्वाभ्याम्
पूर्वैः पूर्वस्मै
पूर्वाभ्याम् पूर्वेभ्यः १९पूर्वस्मात्,पूर्वात् पूर्वाभ्याम् पूर्वेभ्यः पूर्वस्य
पूर्वयोः पूर्वेषाम् *पूर्वस्मिन्, पूर्वे पूर्वयोः
'पूर्वः
पूर्वम् पूर्वेण
पूर्वेषु
१. पा० एवम्-अन्यतर-इतरौ । डतर-डतमौ प्रत्ययौ, तदन्ता अदन्ताः शब्दाः गृह्यन्ते C.। २. तथा च सूत्रम्-यत्तदेतद्भ्यो द्वयोरेकस्य निर्धारणे डतरो वा जातौ बहूनां डतमः A.B.I ३. A.B. प्रतौ एषः सर्वोऽपि पाठो नास्ति । ४. पञ्चतोऽन्यादेरनेकतरस्य दः [सि० १-४-५८] A.B.C. I C. प्रतौ एकतरमिति एकमेव
रूपमस्ति । ५. अल्पादिगणमध्यत्वाद् नेमसमसिमअर्द्धपूर्वपरावरदक्षिणोत्तरापराधराणां जसि विकल्पः स्यात् ।
यथा-नेमे, नेमाः, समे, समाः, अर्द्ध अर्धाः, पूर्वे,पूर्वाः A.B.I
नेमार्द्धप्रथम [चरम-तयायाल्पकतिपयस्य वा सि०१-४-१०] जस ईर्वा C.I ६. नेमक: C.I
७. समसिमौ सर्वः सर्वा सर्वम् C.I ८. C. प्रतौ एषः पाठो नास्ति । ९. A.B. प्रतौ पूर्वशब्दस्य रूपाण्येव न सन्ति । १०.११.१२. नवभ्यः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org