SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ ६७ अन्यौ अन्ये [उभयशब्दः ।] 'उभयः उभयौ उभये इत्यादि सर्ववत् । स्त्रियां तु उभयी नदीवत् । नपुंसके सर्ववत् । ३अकि पुंसि- उभयकः सर्वकवत् ५स्त्रियां तु- उभयकी नदीवत् । नपुंसके तु- उभयकम् उभयके उभयकानि उभयकम् उभयके उभयकानि शेष पुंलिङ्गवत् । [अन्यशब्दः ।] पुंसअन्यः अन्ये सर्ववत् । स्त्रियाम्- अन्या अन्याः सर्वावत् । नपुंसके अन्ये अन्यानि अन्यत् अन्यानि शेषं पुंलिङ्गवत् । अकिपुंसि- १०अन्यकः अन्यको अन्यके सर्वकवत् । स्त्रियाम्- अन्यिका अन्यिके अन्यिकाः सर्विकावत् । नपुंसके- अन्यकत्-द् अन्यके अन्यकानि अन्यकत्-द् अन्यके अन्यकानि शेषं पुंलिङ्गवत् । १. उभयः सर्ववत् C. २. स्त्रियां तु ईप्रत्यये उभयी नदीवत् A.B.I ३.४.५. A.B. प्रतौ एषः समस्तः पाठो नास्ति । ६. क्लीबे उभयकं सर्ववत् C.। ७. अन्यः सर्ववत्, स्त्रियां सर्वावत् C.I ८. अन्यादेस्तु तुः [२-२-८ का०] तकारागम: A. ९. पा० के प्रत्यये A.B.I १०. अन्यकः, अन्यका C.I 'अन्यत् अन्ये पर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy