________________
सप्टेम्बर २००९
६७
अन्यौ अन्ये
[उभयशब्दः ।] 'उभयः उभयौ
उभये इत्यादि सर्ववत् । स्त्रियां तु उभयी नदीवत् । नपुंसके सर्ववत् । ३अकि
पुंसि- उभयकः सर्वकवत् ५स्त्रियां तु- उभयकी नदीवत् । नपुंसके तु- उभयकम् उभयके उभयकानि उभयकम् उभयके
उभयकानि शेष पुंलिङ्गवत् । [अन्यशब्दः ।] पुंसअन्यः
अन्ये सर्ववत् । स्त्रियाम्- अन्या
अन्याः सर्वावत् । नपुंसके
अन्ये
अन्यानि अन्यत्
अन्यानि शेषं पुंलिङ्गवत् । अकिपुंसि- १०अन्यकः अन्यको अन्यके सर्वकवत् । स्त्रियाम्- अन्यिका अन्यिके अन्यिकाः सर्विकावत् । नपुंसके- अन्यकत्-द् अन्यके अन्यकानि
अन्यकत्-द् अन्यके अन्यकानि
शेषं पुंलिङ्गवत् । १. उभयः सर्ववत् C.
२. स्त्रियां तु ईप्रत्यये उभयी नदीवत् A.B.I ३.४.५. A.B. प्रतौ एषः समस्तः पाठो नास्ति । ६. क्लीबे उभयकं सर्ववत् C.। ७. अन्यः सर्ववत्, स्त्रियां सर्वावत् C.I ८. अन्यादेस्तु तुः [२-२-८ का०] तकारागम: A. ९. पा० के प्रत्यये A.B.I १०. अन्यकः, अन्यका C.I
'अन्यत्
अन्ये
पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org