SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ ७३ स्त्रियाम् एषिका एतिकाम्, एनाम् इत्यादि सर्विकावत् । एतिके एतिके, एने एतिकाः एतिकाः, एनाः नपुंसके एतके एतके, एने एतकानि एतकानि, एनानि एतकत् एतकत्, एनत् शेष पुंलिङ्गवत् । [इदम्शब्दः] २अयम् इमम्, "एनम् "अनेन, “एनेन अस्मै अस्मात् अस्य अस्मिन् इमौ इमो, “एनौ आभ्याम् आभ्याम् आभ्याम् अनयोः, १°एनयोः अनयोः,११एनयोः इमे इमान्, ६एनान् एभिः एभ्यः एभ्यः एषाम् एषु स्त्रियाम् १२इयम् इमाः इमाम्, एनाम्१३ इमे, एने१४ इमाः, एनाः१५ अनया, एनया१६ आभ्याम् आभिः अस्यै आभ्याम् आभ्यः १. एषिका, एतिके सर्विकावत्, परमत्राऽपि विशेषः C.। २. इदमियमयम् पुंसि [२-३-३४ का०] । ३. दोऽक्ष्वेर्मः [२-३-३१ का०] दकार म । ४.५.६.८.१०.११.१३.१४.१५.१६. प्रतौ एतानि रूपाणि न । ७. टौसोरन [२-३-३६ का०] । ९. अद् व्यञ्जनेऽनक् [२-३-३५ का०], अकारो दीर्घ [घोषवति २-१-१४ का०] । १२. इदमियमयम् पुंसि [२-३-३४ का०] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520549
Book TitleAnusandhan 2009 09 SrNo 49
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages186
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy