Book Title: Anusandhan 2007 07 SrNo 40
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 35
________________ अनुसन्धान-४० कार्यक्षमः परोप्याप्तः कृतं पुत्रेण पङ्गना । विभावसुर्वसुन्यासं रखेराप्नोति नो शनिः ॥७८|| दत्ते विपत्तिमासक्तिः प्रभोरत्युग्रतेजसः । ग्रहमस्तमितं प्राहु-र्गतं मार्तण्डमण्डले ॥७९।। नाऽनयन्ति धनं पत्यौ न कुलीनाः खलु स्त्रियः । स्रवन्त्यो वारिसर्वस्वमर्पयन्ति पयोनिधेः ॥८०॥ दुर्जातमात्मना जातं पालयन्ति समुन्नताः । न वहन्ति पयोवाहाः किं नामाऽशनिमीदृशम् ॥८१॥ यतन्ते समये सन्तः कृतार्थीकर्तुमथिनः । वर्षकाः किनु वर्षन्ति न वर्षासु पयोमुचः ॥८२।। तिरस्कारेपि रज्यन्ति द्विगुणं रागनिर्भराः । रङ्गः पादोपर्मेदन किं कुसुम्भस्य नैधते ॥८३।। सर्वंसहानां वर्धिष्णुरुपकारोऽपकारिषु । अनन्तं दावदातृभ्यः फलन्ति क्षेत्रभूमयः ॥८४|| अहो कस्यापि शब्दोऽपि कुटिलानां भयङ्करः । ध्वनिभिः शिखिनां नागाः पलायन्ते दिशोदिशम् ॥८५॥ दुःसङ्गेनापि नापैति सतां स्वाभाविको गुणः । विषेण सह वास्तव्यो जीवातुः फणिनो मणिः ॥८६॥ नोन्मूलयति मालिन्यं सद्गुणोप्यात्मजः पितुः । पङ्केरुहेण पङ्कस्य कालिमा किं विलुप्यते ॥८७|| सूर्याचन्द्रमसोः केन राहुराहूयते भृशम् । प्रभुभ्यामपि नैताभ्यां क्षेत्रमस्मै यदर्पितम् ।।८८।। एकतानं मनः पापे नीचानामचिराद् भवेत् । ध्यानकोट्यो बकोटस्य यान्ति जन्तुजिघांसया ॥८९॥ आत्मानुपदिकं लोकं कुर्यान्मूोऽपि कश्चन । आत्मानमनु लोहानि भ्रमयेद् भ्रमकोपलः ॥९०|| मूर्खस्य मुखमीक्षन्ते क्वपि कार्ये विचक्षणाः । विना निकषपाषाणं को वेत्ति स्वर्णवर्णिकाम् ॥९१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96