Book Title: Anusandhan 2007 07 SrNo 40
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 44
________________ जुलाई-२००७ ३७ व्याकोशपङ्कजदलोपमलोचनाय, त्वादीश ! ते जिन ! नमोऽस्तु सनातनाय ॥२२।। निस्यन्दभन्दसुखकन्ददमाभिरामं, सत्यश्रियोऽधिप ! जिनाधिपते ! प्रकामम् । वृन्दारकद्रुम-मणी-वरधेनुकुम्भं, कामप्रदं पदयुगं तव नौम्यदम्भ ! ॥१३॥ इत्येवं कोट्टदुर्गे जिनगृहकमलाशेखर ! प्राक्प्रजेशः, नाथ ! स्तोत्रं पवित्रं तव सुखदमिदं भूरिभावैरधीश ! श्रीमच्छ्रीरत्नधीरस्य च परमगुरोः सप्रसत्तेजिनेन्द्रलक्ष्म्यै ज्ञानप्रमोदाभिधमुनिरचितं तद्विदां स्याद्वितन्द्रः ॥१४॥ इति श्री आदिनाथ स्तोत्रम् पं. हीराणंदपठनार्थम् रतलाम-भूषण पार्श्वनाथ-स्तोत्रम् आनन्दनम्रविबुधाधिपमौलिकोटीमाणिक्यकान्तिमहितांहिनखत्विषं वै । उद्यत्प्रतापमहिमेन्दिरया सनाथं, भक्त्या नमामि सततं, प्रभुपार्श्वनाथम् ॥१॥ श्रीअश्वसेननरराजकुलावतंसं, वामोरुकुक्षिसरसीवरराजहंसम् । विश्वत्रयीकलुषपावनतीर्थनाथं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥२॥ दुग्धार्णवेन्दुकिरणामलकीतिभासं, भव्याम्बुजावलिविबोधनचारुसूर्यम् । पद्मावतीधरणसेवितभिक्षुनाथं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96