Book Title: Anusandhan 2007 07 SrNo 40
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 45
________________ ३८ अनुसन्धान-४० स्वोद्योतवीक्षणविनिर्जितचन्द्रपा, यस्याननं निरुपमं भविकस्य तोषम् । संवीक्ष्य नेत्रमुपयाति भयप्रमाणं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥४॥ पभेक्षणा घनपयोधरभारनम्राश्चैत्ये नरीनृतति यस्य पुरो ब्रुवाणाः । गीतस्तुतिं जिनपतेः कथिताऽऽर्यगाथं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ।।५।। श्रीस्तम्भनाधिपजिनं रतलामपार्वं, यं श्रीअवन्ति-मगसी-पुरतीर्थराजम् । नत्वा जिनं लभथ सौख्यमहो ! सुसार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ।।६।। शोश्वरादिरुचिरैर्जिननामधेयैः, पार्श्वप्रभुर्विजयते भुवि नीलवर्णः । सम्पूरयन् जनमनोऽभिमतं कृपार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥७॥ योऽभ्यर्चितस्तु कुसुमैर्विधिना स्तुतो वा, पापं भिनत्ति भविनां यदि शं प्रदत्ते । कल्पद्रुमौघफलितश्च समीहितार्थं, भक्त्या नमामि सततं प्रभुपार्श्वनाथम् ॥८॥ इत्थं मुदा श्रीरतलामरत्न ! श्रीरत्नधीरस्य गुरोः प्रसादात् । ज्ञानप्रमोदेन जिनः स्तुतो वः, पायादपायात् स हि पार्श्वदेवः ॥९॥ इति श्री पार्श्वनाथस्य लघुस्तोत्रम् प्राकृत भारती अकादमी, १३-ए, मेन मालवीय नगर, जयपुर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96