________________
॥ श्रीअर्जुनपताका ॥
अर्थः-त्यारबाद जेम पांचमां कोठामां प्राप्त थयेला कोठा संबंधि ५ ना अंकमां ५ मेळवतां १० नो अंक मध्यगत पांचमां कोठामां आव्यो छे, तेम ११ मां ५ भेळवतां १६ नो अंक ११ ना अंकनी नीचे छट्ठा कोठामां आवे छे. ॥९॥ अथ काव्यार्थ:-भूः १ विश्वानि ३ क्षणाः ६ क्षणैः षभिस्तगामिका इति वचनात् चंद्र १ पृथिवी २ पुनः पुनश्चंद्र कथनादेककः सर्वत्र देयः इत्याभ प्रायः एवं १३-१६-१२ इति स्थान त्रय सिद्धिः अनुलोम विलोमे नांक सूत्रणमुभयांकेभ्योपि योजना ज्ञापकात् चंद्रांभोनिधि इति पद्मावत्या व्याख्येयं समुद्र शद्वे न चत्वारः सप्तवा इति गणनात् ततः १७-१४ इति स्थान द्वय सिद्धिः वाणेति चतुर्दशाऽधः वाणाः ५ यद्वा षट् पंचशा इति सावण्यात् एतद्विस्तर प्रागुक्त एव पांडव शहेन पंच प्रसिद्धाः वक्ततः षट् कर्णस्य पांडवत्वात् तथा पंचमिः काम्यते कुंता तद्वधूः पंचकाम्यतीत्यत्र धर्म १ वायु २ इंद्राः ३ अश्विनीकुमार २ द्वयं एवं ५ षष्ठः पांडुरिति पंच कथने षडपि ग्राह्याः एवं वाणाः ५ कामस्य प्रसिद्धाः षष्टोवसरः 'रहोनास्तिक्षणोनास्ति' इति वचनात् एव मिंद्रिय रसादि संख्यायामपि पंच षत्वं भाव्यं तेन ॥
अर्थः--उपर कहेला भु विश्व क्षण इत्यादि पदवाला काव्यनो [पद्मावती काव्यनो भावार्थ आप्रमाणे भूएटले १ विश्वअटले ३,क्षण अशब्द छना अंकने दर्शावनारो होवाथी क्षण अटले ३, ओ त्रणे अंक साथे चंद्र शब्द वारंवार कहेवाथी चंद्र एटले १ नो अंक सर्वत्र जोडतां तथा पृथ्वी अटले १ नो अंक पण जोडतां, ( अर्थात् १, ३, ६ नी पश्चात् १, १, १ जोडतां ११-२३-१६ थाय ) ओ प्रमाणे १ नो अंक सर्वत्र (सर्वस्थाने) स्थापयो, जेथी १३-१६-११ व्रण स्थान [ अंकस्थान ] सिध्ध थाय छे, अहिं क्रमपूर्वक अथवा क्रम रहित पण अंक स्थापना थाय छे, तेथी बन्ने प्रकारना अंकोवडे पण योजना जणावेली छे.
तथा चंद्रांभोनिधि इत्यादि पदोनी व्याख्या आ प्रमाणे-अंभोनिधि अटले समुद्र शब्दथी ४ अथवा ७ नो अंक गणाय छे. तेथी ७ अने ४, अने उपर कह्याप्रमाणे १ नो अंक अहिंपण जोडतां १७ अने १४ अप्रमाणे बे अंकस्थान सिध्ध थाय छे. तथा बाण अटले ५ नो खंड ते चौदनी
Aho I Shrutgyanam