________________
॥ श्री अर्जुनपताका ||
॥ विंशतियंत्र प्रतिष्ठा ॥
अ प्रमाणे पद्मावती देवी ना स्तोत्रमां कहेला विंशति यंत्रनी प्रतिष्ठा [ अंक स्थापना अथवा अंक गणत्री ] समाप्त थई.
॥ अथ शुद्रेोत्तमा अष्टमी गतिः ॥ विंशतियंत्रस्य ॥ अधि४त्रि ३ सिद्धि ८ नव ९ वाण ५ कु१दृग् २नमां ७६ । प्यंकं क्रमेण विलिखेत्खलु शुद्र लक्ष्म्यै ॥ एषैव यावनिक यंत्रकृताप्रतिष्ठा । स्यादष्टमी विजययंत्र वरेविशिष्टा ॥ १ ॥
अर्थ :- अब्धि = ४, त्रि - ३, सिद्धि-८, नव - ९, बाण =५, कु= १, हग्= २, नग=७, अंग=६, ओ [ ४-३-८-९-५-१-२-७-६ नंबरवाळा ] कोठाओना क्रमधी २ आदि अंक निश्चय शुद्रनी लक्ष्मीने अर्थे लेखवा, अने ओज क्रमवाळी यवनना विंशति यंत्रनी स्थापना पण करीओ तो ते आ आठमी गति आ श्रेष्ठ विजय यंत्रमां अति उत्तम कहेली छे. (शुद्रोने माटे अति उत्तम छे. ) ॥ १ ॥
अत्रापि विंशतिमिता ननु योजनाः स्युस्तामुग्धबोधविधये परिशीलनीया ॥
रुद्रा ११ रसा ६ स्त्रय ३ इति प्रथमाकु १ भूपा १६ । रामा ३ पराकु १ रस ६ विश्व १३ पदैस्तृतीया ॥ २ ॥
२
१०
९
७
३
६९
११
५
६
१ आ शुद्रोचम विंशति यंत्रमां पण यथास्थाने १-१ ना अंक
स्थापतां यवननो विंशतियंत्र बने छे.
Aho! Shrutgyanam