Book Title: Anubhutsiddh Visa Yantra
Author(s): Meghvijay
Publisher: Mahavir Granthmala

View full book text
Previous | Next

Page 142
________________ १२४ ॥ श्रीअर्जुनपताका ।। जिनमिती योज्यं प्रसिद्धानुभूतार्थ तच्छब्दो यच्छब्दोपादानं नापेक्षाते, तिसंझ्झागमिति तिस्रः संध्याः समाहृता इति त्रिसंध्यं, गोस्त्रियोरिति हस्वत्वं त्रिसंध्यं तूपवैणवमिति श्रीहेमसूरयः, त्रिसंध्यमेव त्रिसंध्यकं, स्वार्थ कन् , क्रियाविशेषणमिदं दीर्घत्वं प्राकृतलज्ञणात्, निस्संगमिति, निर्गतः संगानिस्संगस्तमित्यक्षरार्थः, अथास्यां गाथायां रूपसिद्धिसुवर्णसिद्धयादयो भूयस्यः सिद्धय उक्ताःसंति, परं किंचिदिग्दर्शनमात्रमुच्यते 'गाहाजुअलेणत्ति' गा इति गगनं अभ्रकं अभ्रक मेघाख्यं स्वच्छपत्रं गिरिजामलमिति हेमसूरयः, दीर्घत्वं च बहुत्वख्यापकं, बहुत्वं च शुभ्रादिगुणोपेतत्वेन प्राधान्यख्यापकं, तेन सिताभ्रक न तु कृष्णमित्यर्थः. हा इति हरितालं, दीर्घत्वं पूर्ववत्, जुअलमिति तारं, एतैस्त्रिभिर्युक्तं जिनं पारदं, कथंभूतं ? 'मयमोहविवज्जियं जियाणंगं' मलशिखिविषदोषत्रयापेतं, 'थोसामित्ति' स्तंभयिष्यामि, केन कृत्वा ? त्रिसंघातेन सिताभ्रकतालतारत्रयाणां योगेन, तथौषधसमवायेन जारणस्वदनविधि करोमि. पुनः कीदृशं जिनं ? तीर्णसंगं, मृतसप्तगुणसंगोत्तीर्ण महावीरमिति रूप्यं, इत्यक्षरयोजनामात्रमुक्तं, विशेषाम्नायस्तु सद्गुरोरवसेयः॥३॥ अथ प्रतिज्ञातमेव गाथाद्वयमाहमूलम्-सुकुमालधीरसोमा । रत्तकिसणपंडुरा सिरिनिकेया ॥ सीयं कुसगहभीरू । जलथलनहमंडणा तिन्नि ॥४॥ न चयंति वीरलीलं । हाउं जइसुरहिमत्तपडिपुण्णा ॥ पंकयगइदचंदा । लोयणचंकमियमुहाणं ॥ ५॥ युग्मं ॥ व्याख्या-तवेत्यध्याहार्य. हे वीर ! पंकजगजेंद्रचंद्राः 'तिन्नत्ति' एते त्रयस्तव लोचनचंक्रमितमुखानां लीलां हातुं न चयंतीत्यन्वयः. पंकजं कमलं, गजेंद्रो द्विपश्रेष्टः, चंद्रश्चंद्रमाः, एषां द्वंद्वः, पंकजगजेंद्रचंद्रास्ते तव संबंधि लोचने नेत्रे, चंक्रमितं गगनं, मुखं च वदनं, एषां द्वंद्वः लोचनचंक्रमितमुखानि तेषां. ननु द्वंद्वश्व प्राणितूर्यसेनांगानामित्येकवदेव स्यात्तत्कथं बहुत्वं ? सत्यं, अधिकरणेतावत्त्वे चेति, एते त्रयः, एतेषां त्रयाणामित्येवंरूपे द्रव्यपरिमाणवगमे नैकवद्भावः, यथा दशदंतोष्टा इति. लीलांविलासं, हातुं अंतर्भावितण्यर्थत्वात्याजितुं न चयंति न शक्नुवंति, Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150