Book Title: Anekant 1953 08
Author(s): Jugalkishor Mukhtar
Publisher: Jugalkishor Mukhtar

View full book text
Previous | Next

Page 3
________________ ॐ अहम् मत्त्वे-सघातक विश्वतत्त्व-प्रकाशक वार्षिक मूल्य ५) . एक किरमा का मूल्य ॥). JA नीतिविरोधध्वंसीलोकव्यवहारवर्तकः सम्यक् । परमागमस्य बीज भुवनैकगुरुर्जयत्यनेकान्तः । वर्ष १२. किरण ३ सम्पादक-जुगलकिशोर मुख्तार 'युगवीर' वीरसेवामन्दिर, १ दरियागंज, देहली श्रावण वीरनि० संवत् २४७६, वि. संवत २०१० जुलाई १६५३ - श्रीवीतराग-स्तवनम् (अमरकवि-कृतम् ) जिनपते द्र तमिन्द्रिय-विप्लवं दमवतामवतामवतारणम् । वितनुषे भव-वारिधितोऽन्वहं सकलया कलया कलयावया ॥१॥ तव सनातन-सिद्धि-समागमं विनययतो नयतो नयतो जनं । जिनपते सविवेक मुदित्वराऽधिकमला कमलाकमलासया ॥२॥ भव-विवृद्धिकृते कमलागमो जिनमतो नमतो न मतो मम। .. न रतिदामरभूरुहकामना सुरमणी रमणीरमणीयता ॥३॥ किल यशः शशनि प्रसृते शशी सरकतारक तारकतामितः । व्रजति शोषमतोऽपि महामतो विभवतो भवतो भव-तोयधिः॥४॥ न मनसो मन येन जिनेश ते रसमयः समयः समयत्यसौ। जगदभेदि विभाव्य ततः क्षणादपरता परता परतापकृत ॥५॥ त्वयि बभूव जिनेश्वर शाश्वती शमवता ममता मम ताशी। यतिपते तदपि क्रियते न किं शुभवता भवता भवतारणम् ॥ ६॥ भवति यो जिननाथ मनःशमां वितनुते तनुतेऽतनतेजसि । कमिव नो भविनस्तमसां सुखप्रसविना सविता स शिवारयेत् ॥७॥ परमया रमयाऽरमया-त्तयांऽहिकमल कमलं कसलं भयं । , न नतमानतमो न तमां नमनवरविभा रविभा रविभासुर ॥॥ .. . Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36