Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 13
________________ अलंकारसर्वखम् । वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चिद्भनिभेदोऽलंकारतयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता । उद्भटादिभिस्तु गुणालंकाराणां प्रायशः साम्यमेव सूचितम् । विषयमात्रेण भेदप्रतिपादनात् । संघटनाधर्मत्वेन चेष्टेः । तदेवमलंकारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । रं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता । मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गो स्तनौ साकाझं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥' अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावानुभावव्यभिचारिसंयोगाद्रसीभूतः सन्वाच्योपस्कारकः । तत्संवलितत्वेन वाच्यस्य सचमत्कारं प्रतिपत्तेः । प्रेयोलंकारो यथा-'तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः । तां हर्तु विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनों सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥' अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक एव । उर्जस्व्यलंकारो यथा-'दृग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशतिनिःसंधौ परिरम्भणे रतिरथो दोमण्डली दृश्यताम् । प्रीतिश्चेत्परिचुम्बने दशमुखी वैदहि सजा पुरः पौल. स्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम् ।।' अत्र सीतां प्रति रावणस्य रतिरनौ. चित्येन प्रवृत्तेति रसाभासो वाच्योपस्कारकः । अन्यत्तु स्वयमभ्यूह्यम् । एतदेवोपसंह. रति-तदित्थमित्यादिना। त्रिविधमिति । पर्यायोक्तादौ वस्तु, रूपकादावलंकारः, रसवदादौ रसः । तदेवं चिरंतनैः प्रतीयमानस्यालंकारान्तर्भाव एव तावदुक्तः । तदुपस्कार्यः पुनरात्मा कैश्चिदपि नाभ्युपगतः । वामनेन प्रतीयमानस्यालंकारान्तर्भावमभिदधतापि तदुपस्कार्य आत्मा कश्चिदुक्त इत्याह-वामनेनेत्यादि । तुशब्दः पूर्वेभ्यो व्यतिरेकद्योतकः । आत्मनोऽपि प्रतिपादकत्वात् । ब्रुवतति । यदाह-'सादृश्याल्लक्षणा वक्रोक्तिः' इति । एतदेवोदाजहार च-'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तम्' इति । कश्चिद्धनिभेद इति । अविवक्षितवाच्यादिः । केवलमिति । यदि परमित्यर्थः । गुणेति । यदाह-'विशिष्टा पदरचना रीतिः' इति । काव्यात्मकत्वेनेति । यदाह-रीतिरात्मा काव्यस्य' इति । तदेवं विशिष्टपदरचनात्मिकायाः काव्यात्मत्वेनाभ्युपगताया रीते: 'तदतिशयहेतवस्त्वलंकाराः' इत्यायुक्त्यान्त र्भावितध्वनयोऽलंकारा उपस्कारका इत्येतन्मतम् । अन्यैः पुनरेतदपि प्रत्युक्तमित्याहउद्भटादिभिरित्यादिना । प्रायश इति । बाहुल्येनेत्यर्थः । विषयमात्रेणेति । १. 'विभावादीनां पर्ययेन तत्संवलितत्वेन' ख. २. 'दायकः' क. ३. 'राघवस्य' ख.

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 218