Book Title: Ajitnath Vandanavali Author(s): Dharnendrasagar Publisher: Simandharswami Jain Mandir Khatu Mehsana View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशान्तिशेखरसूरिप्रणीतसमस्यागर्भित । को वक्ति शब्दो वद निश्चयभो ? अवाप्यते कुत्र यशो भटेन ? क इष्यते सर्वजनैनिकाम! चकारकः स्वां जननी सवित्रीम ? ।। +जये+अय: वैजयेयः-लियामाताना पुत्र सतनाय यस्मिन् गर्भगते जिते व विजया मित्रैस्तथाऽक्षादिक क्रोडायां जितशत्रुणाऽथ युवताराज्यव्रतावस्थया । यम्तिष्ठन विषयैद्विषद्भि रजितो घोरोप सर्गः क्रमाज्जज्ञे श्रीअजितः शिवाय सजिनः सान्वर्थनामा स्वयम् । पं. मेरुविजयजीविरचितं यमकमयं (द्रुतविलबितवृत्तम्) भजत तं जगतीजन बान्धवं, मनुजवारिजवारिजबान्धवम् । यमजितं जिनराजमपूजयत् सुरवि रविभूरग भूषणम् ।। जिनप्रभसूरिकृतम् अपरवस्तुविलोकनलालसा विषनिषेधबुधां सुषमासुधाम् । वपुषिते पितबां मम चक्षुषी अजित ? भाजित भास्वर काञ्चन (नां)॥ (अनुष्टुम् छंद) विजयानन्दनं नित्यमजित कर्भणाऽजितम् । कर्मणां विजयं कर्तु तं नमामि जिनेश्वरम् ॥ (शार्दूलविक्रीडितवृत्तम्) चिन्तारत्न गुरुप्रसाद ललितैः प्रपद्ध ये वाधिक भक्तानां वितथार्थ सार्थविषयश्रद्धामवन्ध्यांदधौ । यः श्रीमज्जितशत्रुराज विजयादेवीसुतः शाश्वतः श्रेयः श्रीराजितो जिताऽन्तररिपुः पायाज्जिनेन्द्रः स व ।। For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 143