Book Title: Agam Suttani Satikam Part 15 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४१२
निशीथ-छेदसूत्रम् -१-५/३७५
एसा हु उद्देसिया बारसभेया विभागे भवति । [भा.२०१८]जामातिय-मंडवओ, रसवति रह-साल-आवण-गिहादी।
परिभोगमपरिभोगे, चउण्हट्ठा कोइ संकप्पे ॥ चू-जामातिया-निमित्तंकायमाणमंडवो कतो आसी, भत्ते वा रसवती कता आसी, रहट्ठाए वा साला कता आसी, ववहरणट्ठा वा आवणो कतो आसी, अप्पणो वा गिहं कतंआसी, अप्पणा परिभुत्तं वा अपरिभुत्तं वा अप्पणो निरुवभोजीभूयं न भुंजति ॥
इमेसिंचउण्हं[भा.२०१९] उद्देसगा समुद्देसगा य आदेस तह समादेसा।
इमेव कंडे चउरो, कम्ममिवि होति चत्तारि॥ चू-एयस्स इमं वक्खाणं[भा.२०२०] जावंतियमुद्देसो, पासंडाणं भवे समुद्देसो।
समणाण तु आदेसो, निग्गंथाणं समादेसो । चू-आचंडाला जावतियं उद्देसं भण्णति । सामण्णेणं पासंडीणं समुद्देशं भण्णति । समणा निग्गंथ सक्क तावसा गेरु य आजीव-एतेसु उद्दिलं आदेसं भण्णति । निग्गंथा साहू, तेसिं उद्दिई समादेसं भण्णति॥
कडे विएते चेव चउरो भंगा । इमं विसेसलक्खणं[भा.२०२१] सडित-पडिताण करणं, कुड्डकडादीण संजतट्ठाए।
एमादिकडं कम्म, तुभुंजितुं जं पुणो कुणति ॥ चू- कुड्डकडातीमं सडितं संजयट्ठा करेति, कुड्डकडातीण खंडं पडियं संजयट्ठा करेति, आदिग्गहणेणंछावणथूणादियाण एवमादि कडं भण्णति । कम्मु पुव्वकयंभंजित्ता तेणेव दारुणा चोक्खतरं अन्नं करेति॥
तं कम्म भण्णति[भा.२०२८]उद्देसियम्मि लहुगो, चउसु वि ठाणेसु होइ उ विसिट्ठो।
एमेव कडे गुरुओ, कम्मादिम-लहुग तिसु गुरुगा॥ चू-ओहुद्देशे मासलहुं । विभागुद्देसे चउसु वि भंगेसु मासलहुं तवकालविसिडें । कडे चउसु विभेदेसु मासगुरुं तवकालविसेसियं।
कम्मे जावंतयभेदे चउलहयं । सेसेसु तिसुचउगुरुं॥ [भा.२०२३] सुत्तनिवातो आहे, आदिविभागे य चउसु विपदेसु।
एतेसामन्नतरं, पविसंताऽऽणादिनो दोसा॥ [भा.२०२४] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे ।
अद्धाण रोहए वा, जयणाए कप्पती वसितुं । चू-जयणा जाहे पणगहाणीए मासलहुं पत्तो॥ मू. (३७६) जे भिक्खू स-पाहुडियं सेज्जं अनुपविसइ, अनुपविसंतं वा सातिज्जति ॥ चू- जम्मि वसहीए ठियाण कम्मपाहुडं भवति सा स-पाहूडिया छावण-लेवणादि-करणFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484