Book Title: Agam Suttani Satikam Part 15 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 437
________________ ४३४ निशीथ-छेदसूत्रम् -१-५/३७८ [भा.२१४७] सरिकप्पे सरिच्छंदे, तुल्लचरित्ते विसिट्टतरए वा । कुव्वे संथव तेहिं, नाणीहि चरित्तगुत्तेहिं ॥ चू-थेरकप्पियस्स थेरकप्पिओचेवसरिसकप्पो, दव्वादिएहिं अभिग्गहेहिं सरिसच्छंदोदुट्टब्बो, सामायिचरित्तिणोसामायियचरित्तीतुल्ल-चरित्तीअज्झवसाणविसेसेणवासंजमकंडएसुविसिट्टतरो, एरिसेहिं समाणं संथवो संवासो नाणीहिं । चरित्तेण गुत्ता, चरित्ते वा गुत्ता, ते चरित्त-गुत्ता॥ [भा.२१४८] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्टतरए वा। आदेज्ज भत्तपानं, सएण लाभेण वा तुस्से ।। चू-एरिसेण साहुणा भत्तपानं आनीय आताए-आत्मीयेन व लाभेन तुष्ये, न हीनतरसत्कं गृण्हे ॥ किंचान्यत्[भा.२१४९]ठितिकप्पम्मि दसविहे, ठवणाकप्पे य दुविधमन्नयरे। __उत्तरगुणकप्पम्मि य, जो सरिकप्पो स संभोगो॥ चू- आचेल्लक्कुद्देसिय, सेज्जातर-रायपिंड-कितिकम्मे । वयजे?-पडिक्कमणे, मासं पज्जोसवणकप्पे"।एयम्मिजो दसविधेठियकप्पे ठितो।दुविधोयठवणाकप्पो-सेहठवणाकप्पोअट्ठारसपुरिसेसुइत्यादि । अकप्पठवणाकप्पो 'वयछक्क-कायछक्क' इत्यादि, नासेवतत्यर्थः। जोएयम्मिदुविधेठितो; पिंडस्सजा विसोही इत्यादि, एयम्मिउत्तरगुणेकप्पोजोसरिसकप्पो; स संभोगो भवति इति॥ एस संभोगो सप्पभेओ वण्णिओ। एसय पुव्वंसव्वसंविग्गाणंअड्डभरहे एकसंभोगी आसी, पच्छा जाया इमे संभोइया इमे असंभोइया । शिष्य आह - किं कारणं एत्थ ? आयरिओ - इमे उदाहरणे कप्पे उदाहरति[भा.२१५०]अगडे भातुए तिल तंडुले य सरक्खे य गोणि असिवे। अविणढे संभोए, सव्वे संभोइया आसी॥ चू-अगड-पयस्स वक्खाणं[भा.२१५१] आगंतु तदुत्थेण व, दोसेण विणढे कूवे ततो पुच्छा। अविनढे संभोए. सव्वे संभोइया आसी॥ चू- एगस्स नगरस्स एक्काए दिसाए बहवे महुरोदगा कूवा । तत्थ य केई कूवा आगंतुय तदुत्थेहिंदोसेहिंदुट्ठोदगा जाता ।आगंतुणतया विसातिणा, तदुत्थेण खार-लोण-विस-पानियसिरा वा जाता। तत्थ य केसुइ कूवेसु पाणियं पिज्जमाणं कुट्ठादिणा सरीरं सदूसणकरं भवंति । केइण्हाणाइसु अविरुद्धा । केति हाणाइसु वि विरुद्धा।। एतद्दोसदुढे नाउं बहुजनो एगादि वारेति । आनिए य कओआनियंति पुच्छा । जति निद्दोसं तया परि जति ।अह सदोसं जइ जाणंतेण आनियं ताहे तओ वा वाराओ फेडिजति तज्जिजति य। ___ अह अजाणतेणं तो वारिज्जति, मा पुणोआमिजासि । एवं असंभोतिया वि केति चरितसरीर-उत्तरगुण-दूसगा केति चरित्त-जीविय-ववरोवगा, केति संफास-परिभोगिणो, केति पुण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484