Book Title: Agam Suttani Satikam Part 15 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 452
________________ उद्देशक :६, मूलं-३९३, [भा. २२१४] ४४९ छग्गुरुगा छेदो, मूलं अणवठ्ठप्पो य मञ्जिमए॥ चू-माणुस्सं जहन्नं पायावच्चपरिग्गहं अदिलु सेवतिङ्का । दिढे । कोडुबिए अदिढे सेवति फु। दिटे छेदो। दंडिए अदिढे सेवति छेदो, दिढे मूलं । एवं जहन्नए। मज्झिमे पच्छद्धं - छग्गुरु आढत्तं अणवढे ठाति॥ इमं उक्कोसे[भा.२२१५] छेदो मूलं च तहा, अणवठ्ठप्पो य होति पारंची। एवं दिट्ठमदिढे, माणुस्से विण्णवेंतस्स ॥ चू-छेयातो आढत्तं पारंचिए ठाति ।। माणुसं गयं । इयाणिं तिरियाणं[भा.२२१६] चउलहुगा चउगुरुगा, छेदो मूलं जहन्नए होति। ___ चउगुरु छेदो मूलं, अणवठ्ठप्पो य मज्झिमए॥ [भा.२२१७] छेदो मूलं च तहा, अणवठ्ठप्पो य होति पारंची। एवं दिट्ठमदिट्टे, तेरिच्छं विण्णवेंतस्स ॥ चू-जहा माणुसे चारणा तहा एयम्मि दट्ठव्वं ॥ । [भा.२२१८] मेहुणभावो तब्भावसेवणे सेवगस्स पच्छित्तं । वुत्तं वोच्छामेत्तो ओभासेंतस्स पच्छित्तं ॥ चू-मेहुणसेवणं तद्भावसेवणा, ताए पच्छित्तं भणियं। अहवा- इमो अन्नो तद्भावसेवणे पच्छितविकप्पो॥ [भा.२२१९]मासगुरुंचउगुरुगा, दो चतुगुरुगा य लहुय लहुया य । दो चतुलहुगा य तहा, दिव्वे माणुस् तेरिच्छे॥ चू-अविसेसिते देहसंजुत्ते अचित्ते अपरिग्गहे अदिढे मासगुरुं । दिढे चउगुरुं अविसेसिते देहसंजुत्ते सचित्ते अविसेसियपरिग्गहे अदिढे चउगुरुं। दिढे विचउगुरुं। अविसेसिते देहुजते अपरिग्गहे अचित्ते अदिढे मासलहुं । दिढे चउलहुं । अविसेसिते देहजुत्त अचित्ते अविसेस-परिग्गहे अदिढे चउलहुं । दिढे वि चउलहुं । दिव्व-मानुस-तिरिएसु अविसेसियं भणियं ॥ एवं देहजुयं गयं । इमं पडिमाजुयं[भा.२२२०]सन्निहियं जह सजियं, अच्चित्तं जह तहा असन्निहियं । पडिमाजुयं तु दिव्वं, माणुस तेरिच्छि एमेव ।। [भा.२२२१] पच्छित्तं दोहि गुरु, दिव्वे गुरुगंतवेण माणुस्से। तेरिच्छे दोहि लहू, तवारिहं विण्णवेंतस्स ॥ चू-पूर्ववत् ॥ तब्भावसेवणो ततिओ विकप्पो गओ। 151291 For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484