Book Title: Agam Suttani Satikam Part 15 Nishitha
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 435
________________ निशीथ-छेदसूत्रम् -१-५/३७८ ४३२ चत्तारि सता बत्तीसा भवंति ॥ " आहे" त्ति दारं गतं । इदामि " अभिग्गहे "त्ति दारं[भा.२१३८] अभिग्गहसंभोगो पुण, नायव्वो तवे दुवालसविधम्मि । दानग्गहेण दुविधो, सपक्खपरपक्खतो भइतो ।। चू- अभिराभिमुख्येन अहो अभिग्गहो, सो वि तवे दुवालसविधे जहासत्तीए अभिग्गहो घेत्तव्वो, सत्तिं परिहावेमाणस्स पच्छित्तं । इदानिं “दानग्गहणे" त्ति दारं- दानग्गहणे दुविधो संभोग - सपक्खे परपक्खे य । एत्थ चउक्को भंगो - दानं गहणं, एत्थ संभोतिता । दानं नो गहणं, एत्थ संजतितो । नो दाणं गहणं, एत्थ गिहत्था । नो दानं नो गहणं, एत्थ पासत्थाती । पढमबितिया सवक्खे, ततितो परक्खे । चउत्थो संभोगं पति सुण्णो ॥ दानग्गहणे त्ति दारं गतं । इदानिं “ अनुपालन ”त्ति दारं [भा. २१३९] अनुपालन-संभोगो, नायव्वो होति संजतीवग्गे । उववाते संभोगो, पंचविधुवसंपदाए तु ॥ चू- खेत्तोवहिसेज्जाइए खेत्तसंकमणेसु य संजतीओ विधीए अनुपालेयव्वातो । इदानिं “उववाते” ति पच्छद्धं - उववातो उवसंपज्जणं, उवसंपताए संभोगो भवति ।। सा य उवसंपया इमा पंचविधा [भा. २१४०] सुत सुह- दुक्खे खेत्ते, मग्गे विनए य होइ बोधव्वो । उववाते संभोगो, पंचविगप्पो भवति एसो ॥ चू- सुत्तत्थाण निमित्तं उवसंपया सुत्तोवसपया। सुहदुक्खोवसंपया घाउविसंवादादिएहिं अहिडक्कातीहिं वा आगंतुगेहिं बहुं पच्चवायं माणुस्सं जाणिऊण अन्नतरेण मे रोगातंकेण वाहियस्स ममेते वेयावच्चं काहिंति, अहं पि एतेसिं करिस्सामि अतो असहायो गच्छे उवसंपयं पवज्जति । एस सुहदुक्खोवसंपया । एक्स्स आयरियस्स बहुगुणं खेत्तं तमण्णो आयरिओ जाणिऊण अणुजाणावेऊण तस्स खेत्ते ठायत एस खेत्तोवसंपया । दुवे आयरिया आणंदपुरातो महुरं गंतुकामा ताण एक्को देसितो एक्को अदेसितो । सिओ अप्पणो पुरिसकारेण पत्थिओ | अदेसिओ विसण्णो, देसियं भणाति - अहं तुप्पभावेण तुमे समाणं महुरं गच्छे। देसितो तस्सोवसंपण्णस्स मग्गाणुरूवं उवएसं पयच्छति, एस मग्गोवसंपदा गया । सुरट्ठाविसए दवे आयरिया, एगो तत्थ वत्थव्वो, सो आगंतुगस्स सुगम-दुग्गमे मग्गे सुविहारे यखेत्ते सव्वं कति, सचित्ताइयं उप्पण्णं सव्वे तेण वत्थव्वस्स णिवेदियव्वं, एस विणओवसंपदा । एस पंचविधो उववायसंभोगो ॥ “उववाते” त्ति दारं गतं । इदानिं "संवासे” त्ति दारं [भा. २१४१] संवासे संभोगो, सपक्ख-परपक्खतो य नायव्वो । सरिकप्पेसु सपक्खे, परपक्खम्म गिहत्थेसु ॥ चू-संवास-संभोगो दुविधो-सपक्खे परपक्खे य, सरिसो कप्पो जेसिं ते सरिसकप्पा संभोतिया इति यावत् । सपक्खे सरिसकप्पेसु संवासो, न अन्नसंभोतिआइसु, परपक्खे गिहत्थेसु संवासो ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484