Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 468
________________ ४६५ शतकं-२९, वर्गः:, उद्देशकः-३-११ -शतकं-२९ उद्देशकाः-३-११:मू. (९९७) एवं एएणं गमएणंजचेव बंधिसए उद्देसगपरिवाडी सच्चेव इहविभा० जाव अचरिमोत्ति, अनंतउद्देसगाणं चउण्हवि एक्का वत्तव्वया सेसाणं सत्तण्हं एक्का। वृ. 'अणंतरोववन्नगाण'मित्यादिद्धितीयः, तत्र चानन्तरोपपन्नका द्विविधाः 'समाउया समोववन्नग'त्ति अनन्तरोपपन्नानां सम एवायुरुदयो भवति तद्वैषभ्येऽनन्तरोपपन्नत्वमेव न स्यादायुःप्रथमसमयवर्त्तित्वात्तेषां 'समोववन्नग'त्ति मरणानन्तरं परभवोत्पत्तिमाश्रित्य, ते च मरणकाले भूतपूर्वगत्याऽनन्तरोपपन्नका उच्यन्ते, 'समाउया विसमोववन्नग'त्ति विषमोपपत्रकत्वमिहापि मरणवैषम्यादिति, तृतीयचतुर्थभङ्गावनन्तरोपपत्रेषु न संभवतः, अनन्तरोपपन्नत्वादेवेति द्वितीयः। वृ. एवं शेषा अपि, नवरम् ‘अनंतरोद्देसगाणं चउण्हवित्ति अनन्तरोपपन्नानन्तरावगाढानन्तराहारकानन्तरपर्याप्तकोद्देशकानाम् ॥ 'कम्मपट्ठवणसयंति कर्मप्रस्थापना- . द्यर्थप्रतिपादनपरं शतं कर्मप्रस्थापनशतम् ॥ शतकं-२९ उद्देशकाः-३-११ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता भगवतीअगसूत्रे एकोनत्रिंशत्शतकस्य अभयदेवसूरि विरचित टीका परिसमाप्ता। . (शतकं-३०) वृ. व्याख्यातमेकोनत्रिंशं शतम्, अथ त्रिंशमारभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-प्राक्तनशतेकर्मप्रस्थापनाद्याश्रिय जीवा विचारिताः इहतुकर्मबन्धादिहेतुभूतवस्तुवादमाश्रित्य त एव विचार्यन्ते इत्येवंसम्बद्धस्यास्यैकादशोद्देशकात्मकस्येदं प्रथमोद्देशकादिसूत्रम् -शतकं-३० उद्देशकः-१:मू. (९९८) कइ णं भंते ! समोसरणा पन्नत्ता ?, गोयमा! चत्तारि समोसरणा पन्नत्ता, तंजहा-किरियावादी अकिरियावादी अन्नाणियवाई वेणइयवाई। ___जीवाणंभंते! किं किरियावादीअकिरियावादीअन्नाणियवादी वेणइयावादी?, गोयमा जीवा किरियावादिवि अकिरियावादिवि अनाणियवादीवि वेणइयवादीवि। सलेस्साणंभंते! जीवा किंकिरियावादी?, गोयमा! किरियावादीविअकिरियावादीवि अन्नाणियवादीवि वेणइयवादीवि, एवं जाव सुक्लेस्सा, अलेस्साणंभंते ! जीवा पुच्छा, गोयमा किरियावादी नो अकिरियावादी नो अन्नाणियवादी नो वेणइयवादी। कण्हपक्खिया णं भंते ! जीवा किं किरियावादी ? पुच्छा, गोयमा ! नो किरियावादी अकिरियावादीअन्नाणिकयवादीवि नो वेणइयवादी वि, सुक्कपक्खिया जहा सलेस्सा । सम्मदिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठीणं पुच्छा, गोयमा! नो किरियावादी नो अकिरियावादी अन्नाणियवादीवि वेणइयवदीवि। __नाणी जाव केवलनाणी जहा अलेस्से, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया। [5 [30] Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532