Book Title: Agam Suttani Satikam Part 06 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
भगवती अङ्गसूत्रं (२) ३०/-/१/९९९
एवं एएणं अभिलावेणं कण्हपक्खिया तिसुवि समोसरणेसु भयणाए, सुक्कपक्खिया चउसुवि समोसरणेसु भवसिद्धीया नो अभवसिद्धीया सम्मदिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, सम्मामिच्छादिट्ठी दोसुवि समोसरणेसु जहा अलेस्सा।
नाणी जाव केवलनाणी भवसिद्धिया नो अभवसिद्धीया, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया ।
४७०
सन्नासु चउसुवि जहा सलेस्सा, नोसन्नोवउत्ता जहा सम्मदिट्ठी, सवेदगा जाव नपुंसगवेदगा जहा सलेस्सा अवेदगा जहा सम्मदिट्ठी, सकसायी जाव लोभकसायी जहा सलेस्सा, अकसायी जहा सम्मदिट्ठी, सयोगी जाव कायजोगी जहा सलेस्सा, अयोगी जहा सम्मदिट्ठी, सागारोवउत्ता अनागारोवउत्ता जहा सलेस्सा।
एवं नेरइयावि भाणियव्वा नवरं नायव्वं जं अत्थि, एवं असुरकुमारावि जाव थणियकुमारा पुढविक्काइया सव्वट्ठाणेसुवि मज्झिल्लेसु दोसुवि समवसरणेसुभवसिद्धीयावि भवसिद्धीयावि एवं जाव वणस्सइकाइया, बेइंदियतेइंदियचउरिंदिया एवं चेव नवरं संमत्ते ओहिनाणे आभिनिबोहियनाणे सुयनाणे एएसु चेव दोसु मज्झिमेसु समोसरणेसु भवसिद्धिया नो अभवसिद्धिया
सेसं तं चेव, पंचिंदियतिरिक्खजोणिया जहा नेरइया नवरं नायव्वं जं अत्थि, मणुस्सा जहा ओहिया जीवा, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा । सेवं भंते ! २ ॥
वृ. ‘किरियावाई ण’मित्यादौ यन्नैरयिकायुर्देवायुश्च न प्रकुर्वन्ति क्रियावादिनार - कास्तन्नारकभवानुभावादेव, यच्च तिर्यगायुर्न प्रकुर्व्वन्ति क्रियावादानुभावादित्यवसेयं, अक्रियावादादिसमवसरणत्रये तु नारकाणां सर्वपदेषु तिर्यग्मनुष्यायुषी एव भवतः, सम्यग्मिथ्यात्वे पुनर्विशेषोऽस्तीति तद्दर्शनायाह - 'नवरं सम्मे' त्यादि, सम्यग्मिथ्याष्टिनारकाणां द्वे एवान्तिमे समवसरणेस्तः, तेषां चायुर्बन्दो नास्त्येव गुणस्थानकस्वभावादतस्ते तयोर्नकिञ्चिदप्यायुः प्रकुर्वन्तीति 'पुढविक्काइये' त्यादौ 'दुविहं आउयं' ति मनुष्यायुस्तिर्यगायुश्चेति 'तेउलेस्साए न किंपि पकरेंति'त्ति अपर्याप्तकावस्थायामेव पृथिवीकायिकानां तद्भावात्तद्विगम एव चायुषो बन्धादिति, 'सम्मत्तनाणेसु न एक्कंपि आउयं पकरेंति' त्ति, द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्बन्धो भवत्यल्पत्वात्तत्कालस्येति नैकमप्यायुर्बघ्नन्ति तयोस्ते इति ।
पञ्चेन्द्रियस्तिर्यग्योनिकदण्डके - 'कण्हलेसा ण' मित्यादि, यदा पञ्चेन्द्रियतिर्यञ्चः सम्यग्दृष्टयः कृष्णलेश्यादिपरिणता भवन्ति तदाऽऽयुरेकमपि न बघ्नन्ति, सम्यग्ध्शां वैमानिकायुर्बन्धकत्वेन तेजोलेश्यादित्रयबन्धनादिति ।
'तेउलेसा जहा सलेस' त्ति, अनेन च क्रियावादिनो वैमानिकायुरेव इतरे तु त्रयश्चतुर्विधमप्यायुः प्रकुर्वन्तीति प्राप्तं, सलेश्यानामेवंविधस्वरूपतयोक्तत्वात्, इह तु यदनभिमतं तन्निषेधनायाह- 'नवरं अकिरियावाई' त्यादि, शेषं तु प्रतीतार्थत्वान्न व्याख्यातमिति ।
शतकं - ३० उद्देशकः-१ समाप्तः
-: शतकं - ३० उद्देशकः-२ :
मू. (१०००) अनंतरोववन्नगा णं भंते! नेरइया किं किरियावाद ? पुच्छा, गोयमा ! किरियावादीवि जाव वेणइयवादीवि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532