Book Title: Agam Jyot 1970 Varsh 05
Author(s): Agmoddharak Jain Granthmala
Publisher: Agmoddharak Jain Granthmala
View full book text
________________
११-५५.-४
૨૨૧
चमत्कृतिपूर्ण प्रलोकाः
१ तत् किं नाम पुरं? सम वदति यत् हीन क्रमादक्षः,
भूप वल्लभया युतं वमनयुक यद् वा भवेत् सान्तरम् । यत् सन्तं नृपभूधने उशति च प्राहोद्वहन्त नर, मर्यादा बुध मासमाश्रितमते वूयात् विचिन्त्योत्तरम् ॥
सदासदासदासेरः, सदासादसदोदसः। साददाससदासीद, सदोदारु सदोऽसदः ।। दानदानक्षमो नेता, ताने मोक्षनदाः सदा । भवता पापहं शास्त्र, साहं पपतावभः॥ सनाऽऽसनाऽऽसीनसानुः, नसीनोऽसानसे नसे। नसो नसाससा नासी, नासिनो नसनोऽनसः॥ गुरुगाऽऽगाररोगाग-गरगारोरगे गुरुः। रागारिगरगागार-गिरे गुरुर्गिरि गुरुः ॥
हि.......................! • शत्रु ते को मापा ॥3, ५ आपणे मेटले अy ?
શરીર, બુદ્ધિ, ઈદ્રિય અને મન તે આપણું સ્વરૂપ નથી, તેને બગાડ કરનારા શત્રુ નહીં, પણ આપણે એટલે વિશુદ્ધ આત્મસ્વરૂપી તેનો બગાડ કરનારા કર્મો જ આપણું શત્રુ છે.

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280