SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ११-५५.-४ ૨૨૧ चमत्कृतिपूर्ण प्रलोकाः १ तत् किं नाम पुरं? सम वदति यत् हीन क्रमादक्षः, भूप वल्लभया युतं वमनयुक यद् वा भवेत् सान्तरम् । यत् सन्तं नृपभूधने उशति च प्राहोद्वहन्त नर, मर्यादा बुध मासमाश्रितमते वूयात् विचिन्त्योत्तरम् ॥ सदासदासदासेरः, सदासादसदोदसः। साददाससदासीद, सदोदारु सदोऽसदः ।। दानदानक्षमो नेता, ताने मोक्षनदाः सदा । भवता पापहं शास्त्र, साहं पपतावभः॥ सनाऽऽसनाऽऽसीनसानुः, नसीनोऽसानसे नसे। नसो नसाससा नासी, नासिनो नसनोऽनसः॥ गुरुगाऽऽगाररोगाग-गरगारोरगे गुरुः। रागारिगरगागार-गिरे गुरुर्गिरि गुरुः ॥ हि.......................! • शत्रु ते को मापा ॥3, ५ आपणे मेटले अy ? શરીર, બુદ્ધિ, ઈદ્રિય અને મન તે આપણું સ્વરૂપ નથી, તેને બગાડ કરનારા શત્રુ નહીં, પણ આપણે એટલે વિશુદ્ધ આત્મસ્વરૂપી તેનો બગાડ કરનારા કર્મો જ આપણું શત્રુ છે.
SR No.540005
Book TitleAgam Jyot 1970 Varsh 05
Original Sutra AuthorN/A
AuthorAgmoddharak Jain Granthmala
PublisherAgmoddharak Jain Granthmala
Publication Year1970
Total Pages280
LanguageGujarati
ClassificationMagazine, India_Agam Jyot, & India
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy